________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यन [५] ----------------------- मलं [१७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१७]
प्रश्नव्याक- र० श्रीअ- भयदेव वृत्तिः
दीप
अनुक्रम
एव पाठान्तरेण चिन्ताशतान्येव निचिता-निरन्तरा विपुला:-विस्तीर्णा शाला:-शाखा यस्य स तथा, तथा|
स तथा, तथा अधर्मगारव'त्ति गौरवाणि-ऋयादिष्वादरकरणानि तान्येव 'पविरल्लियत्ति विस्तारवत् अग्रविटप-शाखामध्य- द्वारे भागाम्यं विस्ताराग्रं वा यस्य स तथा, पाठान्तरे गौरवप्रविरेल्लिताग्रशिखरः, तथा 'नियडितयापत्तपल्लवधरो
कापरिग्रहनिकृतयः-अत्युपचारकरणेन वञ्चनानि मायाकर्माच्छादनार्थानि वा मायान्तराणि ता एव त्वक्पत्रपल्लवा- नामानि स्तान् धारयति यः स तथा, पल्लवाश्चेह कोमलं पत्रं, तथा पुष्पं फलं 'जस्स कामभोग'त्ति प्रतीतमेव, तथा सू०१८ 'आयासविसूरणाकलहपकंपियग्गसिहरों' आयासः-शरीरखेदः विसूरणा-चित्तखेदः कलहो-वचनभण्डनं एत एव प्रकम्पितं-प्रकम्पमानमग्रशिखरं-शिखराग्रं यस्य स तथा, नरपतिसंपूजितो बहुजनस्य हृदयदयित इति च प्रतीतं, अस्य-प्रत्यक्षस्य मोक्षवरस्य-भावमोक्षस्य मुक्तिरेच-निर्लोभतेव मार्गः-उपायो मोक्षवरमुक्तिमार्गः तस्य परिघभूत:-अर्गलोपमो मोक्षविघातक इतियावत् चरममधर्मद्वारं व्यक्तं । अनेन च यादृश इतिद्वारमुक्तं, अथ यन्नामेत्युच्यते
तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो १ संचयो २ चयो ३ उपचओ ४ निहाण ५ संभारो ६ संकरो७ आयरोपिंडो ९दव्वसारो १० तहा महिच्छा ११ पडिबंधो १२ लोहप्पा १३ महदी १४ उपकरण १५ संरक्खणा य १६ भारो १७ संपाउपायको १८ कलिकरंडो १९ पवित्थरो
॥९२॥ २० अणत्थो २१ संथवो २२ अगुत्ती २३ आयासो २४ अविओगो २५ अमुत्ती २६ तण्हा २७
[२१]
N
aturanorm
परिग्रहस्य स्वरूपं परिग्रहस्य त्रिंशत् नामानि
~385