________________
आगम
(१०)
प्रत
सूत्रांक [ec]
दीप
अनुक्रम
[२२]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [५]
मूलं [१८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याकर० श्रीअ भयदेव० वृत्तिः
॥ ९३ ॥
गाहा" अवियोगो धनादेरव्यजनं २६ अमुक्ति:-सलोभता २३ तृष्णा-धनायाकाङ्क्षा २७ अनर्थकः- परमार्थवृत्त्या निरर्थकः २८ आसक्तिः- धनादावासङ्गः २९ असन्तोष: ३० इत्यपि च तस्य परिग्रहस्य एतानि - प्रत्य क्षाणि एवमादीनि उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति । अथ ये परिग्रहं कुर्वन्ति तानाहतं च पुण परिग्गहं ममायंति लोभघत्था भवणवरचिमाणवासिणो परिग्गहरुती परिग्गहे विविकरणबुद्धी देवनिकाया य असुरभुयगगरुलविज्जुजलणदीवउदहिदि सिपवणथणिय अणर्वनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदिय कुडपतंगदेवा पिसायभूयजक्खरक्खसकिंनर किंपुरिसमहोरगगंधन्वा य तिरियवासी पंचविहा जोइसिया देवा ब्रहस्वती चंदसूरमुकस निच्छरा राहुधूमकेउबुधा य अंगारकाय तत्ततवणिजकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खतदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा उठोगवासी दुविहा बेमाणिया य देवा सोहम्मीसाणसणकुमार माहिंदबंभलोगलंतक महामुक सहस्सार आणयपाणयआरअच्या कप्पवर विमाणवासिणो सुरगणा गेवेज्जा अणुत्तरा दुविहा कप्पातीया विमाणवासी महिडिका उत्तमा सुरवरा एवं च ते चउच्चिहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्यं च भायणविहिं नाणाविहकामरूवे वेडव्वितअच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पव्वते य गामनगराणि य आरामुज्जाणकाण
परिग्रहस्य त्रिंशत् नामानि
For Penal Use Only
~387~
५ अधर्म
द्वारे परिग्रह
कारकाः
परिग्रह
फलं च
सू० १९
२०
॥ ९३ ॥