________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
*52-%A4
प्रात्युच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदग्रं अनन्तं, एतदेवाह-दीहम
दति दीर्घाडू-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रमणि ये ते तथा, 'एसों' इत्यादि पूर्ववदिति ॥ चतुर्थमध्ययनं विवरणतः समाप्तमिति ।।
सुत्रांक
-
[१६]
-
दीप
अनुक्रम
[२०]
%94%ARA
अथ पञ्चमाश्रवाध्ययनम् । अध पञ्चमं व्याख्यायते-अस्य चैवं पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने अब्रह्मखरूपमुक्तं, तच परिग्रहे सत्येव भवतीति परिग्रहखरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहखरूपप्रतिपादनप्रस्तावनापरमादिसूत्रम्
! तो परिगहो पंचमो उ नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपेसहयगयगोमहिसउदृखरअयगवेलगसीयासगडरहजाणजुग्गसंदणसयणासणवाहणकुवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरह णगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंवसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमिय
प्र.व्या.१६
अत्र प्रथमे श्रुतस्कन्धे चतुर्थ अध्ययनं "अब्रह्म" परिसमाप्तं अथ प्रथमे श्रुतस्कन्धे पंचमं अध्ययनं "परिग्रह" आरभ्यते "परिग्रहः” - नामक पंचमं अधर्मद्वारं परिग्रहस्य स्वरूपं
~382~