________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
प्रश्नच्या र० श्रीअ- भयदेव वृत्तिः
[१६]
॥९
॥
दीप
चिरयख । कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥१॥ इत्यक्षरानुकारिध्वनी प्रबादिते पणवे| ४ अधर्मसमुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामवलम्बितवती, ततस्ते रा- NI द्वारे जान ईशिल्यवितुद्यमानमानसा वसुदेवेन साई सङ्ग्रामायोपतस्थुः, तेन च रणरङ्गरसिकेन सर्वान् विनि- रोहिणीजित्य रोहिणी परिणीता, जातश्च तस्या रामाभिधानो बलदेवः सूनुरिति । अन्येषु च एवमादिकेषु-एवंप्रका- दृष्टान्ताः रेषु बहवः सट्टामा इति सम्बन्धः महिलाकृतेषु-स्त्रीप्रयोजनेषु श्रूयन्ते अतिक्रान्ता:-अतीताः सङ्घामाः ग्रा- सू०१६ मधर्ममूला:-विषयहेतवः, ते चाब्रह्मसेविन इहलोके तावन्नष्टाः परदाराभिगमनेनाकीर्तिप्राप्त तथा परलोके|ऽपि च नष्टाः, किम्भूता इत्याह-'महयामोहतमिसंधयारे'त्ति महामोह एव तमिस्रान्धकार-अत्यन्ततमो यत्र स तथा तत्र घोरे-दारुणे, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थावरसूक्ष्म पादरेषु समयप्रसिद्धेषु पर्यासकापर्याप्तकसाधारणशरीरप्रत्येकशरीरेषु च समयप्रसिद्धेष्येव तथा अण्डजा-पक्षिमत्स्यादयः पोतमिव-वस्त्रमिव जरायुवर्जितत्वेन पोतादिव घा-बोधित्थादिव जाताः पोतजा-हस्त्यादयः ते च जरायु:-गर्भवेष्टनं तत्र जाताः जरायुजा:- मनुष्यादयः ते च रसे-तीमनारनालादी जाता रसजाः ते च संखेदेन निवृत्ताः संखेदिमा-यूकामत्कुणादयः ते च सम्मूच्र्छन निर्वृत्ताः सम्मृच्छिमा:-दर्दरादयस्ते च उद्भिद्य भुवं जाता उद्भिजा:-खानकादयः ते च उपपाते भवा औपपातिका देवनारकास्ते चेति द्वन्द्वोऽतस्तेषु च, एतानेव सङ्कहेणाह-नरक- ॥९०॥ तिर्यग्देवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति प्रकृतं, कियन्तं कालं यावत्ते तत्र नष्टा भवन्ती
अनुक्रम
[२०]
~381~