________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४]----------------------- मल [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१६]
दीप
चमतः किन्तः ?, ततः उज्जयिन्याः पतिं चण्डप्रद्योतराज मनस्याधाय गुटिका भक्षिता, ततोऽसी देवतानुभावासां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य.तत्रायातः, आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि। प्रतिमा नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ वनगरी गत्वा तद्रूपां प्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, खकीयप्रतिमां देवतानिर्मितप्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान् खहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोवगतप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोजयिनी प्रति प्रस्थितः, अन्तरा पिपासायाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः | प्राप्तः, रथारूढा धनुर्वेदकुशलतया सन्नद्धहस्तिरबारूढं चण्डप्रद्योतं प्रजिहीमण्डल्या भ्रमन्तं चलनतलश-151 रब्यधितहस्तिनो भुचि निपासनेन वशीकृतवान् , दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाद्वितवानिति । किनरी सुरूपविशुन्मती चाप्रतीता । तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरो नाम राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिता च रोहिणी, तस्या विवाहार्थ रुधिरेण स्वयंवरो घोषितः
मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणी च धाच्या क्रमेभणोपदर्शितेषु राजसु रागमकुवेती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्र विजयादीनामनुजेन देशान्तरसञ्चा
रिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं विभ्रता-मुग्धमृगनयनयुगले! शीघमिहागच्छ मैव
अनुक्रम
[२०]
www.udiorarycom
~380