SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४]----------------------- मल [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१६] दीप चमतः किन्तः ?, ततः उज्जयिन्याः पतिं चण्डप्रद्योतराज मनस्याधाय गुटिका भक्षिता, ततोऽसी देवतानुभावासां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य.तत्रायातः, आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि। प्रतिमा नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ वनगरी गत्वा तद्रूपां प्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, खकीयप्रतिमां देवतानिर्मितप्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान् खहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोवगतप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोजयिनी प्रति प्रस्थितः, अन्तरा पिपासायाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः | प्राप्तः, रथारूढा धनुर्वेदकुशलतया सन्नद्धहस्तिरबारूढं चण्डप्रद्योतं प्रजिहीमण्डल्या भ्रमन्तं चलनतलश-151 रब्यधितहस्तिनो भुचि निपासनेन वशीकृतवान् , दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाद्वितवानिति । किनरी सुरूपविशुन्मती चाप्रतीता । तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरो नाम राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिता च रोहिणी, तस्या विवाहार्थ रुधिरेण स्वयंवरो घोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणी च धाच्या क्रमेभणोपदर्शितेषु राजसु रागमकुवेती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्र विजयादीनामनुजेन देशान्तरसञ्चा रिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं विभ्रता-मुग्धमृगनयनयुगले! शीघमिहागच्छ मैव अनुक्रम [२०] www.udiorarycom ~380
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy