SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत वृत्तिः I प्रश्नव्याकरणरसिकः सन् , तयोर्विशेषमजानंस्तवलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीव इतरेण, रामस्य अधर्मर० श्रीअ- गखा निबेदितं सुग्रीवेण-देव! तव पश्यतोऽप्यहं कर्थितस्तेन, रामेणोक्त-कृतचिह्नः पुनयुद्धख, ततोऽसौ | द्वारे भयदेव पुनयुध्यमानो रामेण शरप्रहारेण पञ्चस्वमापादितः, मुग्रीवश्च तारया सह भोगान बुभुजे इति । काञ्चनासं-| | तारारक्त विधानकमप्रतीतमिति न लिखितं । तथा रक्तसुभद्रायाः कृते सङ्कामोऽभूत, तत्र सुभद्रा कृष्णवासुदेवस्य सुभद्रासु भगिनी, सा च पाण्डपुत्रेऽर्जुने रक्ततिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यजेनसमीपमुपगता, कृष्णेन वर्णगुलिच तद्विनिवर्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजिल्य सा परिणीता, कालेन च तस्या कादृष्टाजातोऽभिमन्युनामा महाबलः पुत्र इति । अहिन्निका अप्रतीता । तथा सुवर्णगुलिकायाः कृते सङ्ग्रामोऽभूत, न्ताः तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधानाला सू०१६ दास्यभवत्, सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तबर्सिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान् सञ्चरन समायाता, तत्र चागतोऽसौ रो-18 गेणापटुशरीरो जातः तया च सम्यक प्रतिचरितः तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्ण गुटि-I काशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यका गुटिका भक्षिता, तत्मभावात् सा सुवर्णवर्णा जातेति सुवर्णगुलिकति नाम्ना प्रसिद्धिमुपगता, ततोऽसौ चिन्तितवती-जाता मे ॥८९॥ | रूपसम्पद, एतया च किं भर्तृविहीनया?, तत्र तावदयं राजा पितृतुल्यो न कामयितव्या, शेषास्तु पुरुषमा-16 ALLERY दीप अनुक्रम [२०] ~379~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy