________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
20-
सुत्रांक
09-
[१६]
दीप
कानां गृह्णाति युद्धकुशलानां कन्यकां कृष्णः । जातं च पार्थिवैयुद्धं सह यादवानामतुलं ॥४॥ सर्वतो वि-II द्रुतो मुहर्तमात्रेण सर्वनरनाथः । रामः कन्यकाचतुष्कं हरिरपि पद्मावतीकन्यां ।। ५ ।। गृहीत्वा 'लाभिः | समेताः समागता निजपुरवरे सर्वे ॥] तारायाः कृते सङ्क्रामोऽभवत्, तथाहि-किंकिन्धपुरे वालिसुग्रीवाभि-IN धानावादित्यरथाभिधानस्य विद्याधरस्य सुती वानरविद्यावन्तौ विद्याधरौ बभूवतुः, तत्र 'अभिमाणेण य
वाली दाऊणियरस्स तं नियं रजं । सिद्धो कयपव्वजो सुग्गीवो कुणइ पुण रज्जं ॥१॥"[अभिमानेन च वाली मदत्त्वेतरस्मै तद् निजं राज्यं । सिद्धः कृतप्रव्रज्यः सुग्रीवः पुनः करोति राज्यम् ॥१] तस्य भार्या ताराभिAधाना बभूव, ततः कश्चित् खेचराधिपः साहसगत्यभिधानः तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरंग
प्रविवेश, तया च चिहै। प्रत्यभिज्ञाय निवेदितौ जम्बुवदादिमन्त्रिमण्डलस्य, तच सुग्रीवदयमुपलभ्य किमिदमा-II * श्चर्यमिति विस्मयं जगाम, ततश्च-"निद्धाडिया य दोन्निवि पुराउते मंतिवग्गवयणेण । जुज्झंति मच्छरेण । शय चलितोण एस अलियसुग्गीवो ॥१॥ [निर्धारिती च द्वावपि पुराद मन्त्रिवर्गवचनेन । युध्यतो मत्सरेण ||च चलितो नैषोऽलीकसुग्रीवः ॥१॥] ततश्चासौ सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य र
गत्वा निवेदयति स्म, स स्वागत्य तयोविशेषमजानन्नकृतोपकार एव स्वपुरमगमत्, ततश्च लक्ष्मणविनाशितशखरदूषणसम्बन्धिनि पाताललङ्कापुरे राज्यावस्थं रामदेवमाकलय्य शरणं प्रपन्नः, ततस्तेन सह गतः सलक्ष्मणो,
रामः किष्किन्धपुरे स्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो
अनुक्रम
%
[२०]
ttik
%%
%
k%2
~378~