________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
IN४अधर्म
[१६]
॥८८॥
दीप
प्रश्नव्याकलेखो दत्तः, ततश्च रामकेशवी तां नगरीमागती, रुक्मिणी च पितृष्वना सह चेटिकापरिवृता देवतार्चन२० श्रीअ-13 ब्याजेनोयानमागता, कृष्णेन रथमारोपिता, ततस्ती द्वारिकाभिमुखी तां गृहीत्वा प्रचलितो, पूत्कृतं च चेटि- द्वारे भयदेव०काभिःनि
काभिः निर्गती सदो चतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्तनार्थ रुक्मिशिशुपालमहाराजौ, ततो विनि-रुक्मिणीवृत्तिः वृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तहलं विमुक्ती कृच्छ्रजीविती शिशुपालरुक्मिणाविति । पद्मावती
तथा पद्मावतीकृते सङ्कामोऽभूत्, तत्र अरिष्ठनगरे राममातुलस्य हिरण्यनाभाभिधाननराधिपस्य दुहिता प- दृष्टान्तौ मावती पभूष, तस्याश्च स्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारास्तवाजग्मुः, ततथ 'पूएइ भाइणिजे सू०१६ विहीऍ सो तत्थ रामगोविंदे । रेवगनामो जेट्ठो भाया य हिरण्णनाभस्स ॥१॥ पिउणा सह पब्बाओ सो| तत्य नमिजिणस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बंधुमई ॥२॥ दुहियाओ पढम चिय दिनाओ आसि तेण रामस्स । तत्थ य सयंवरमी सबसि नरवरिंदाणं ॥ ३ ॥ पुरओचिय तं गेहद आहबकुसलाण कन्नगं कण्हो । जायं च पत्थिवेहिं जुज्झं सह जायवाणऽजलं ॥४॥ सब्बत्तो विद्दविओ मुहुनमित्तेण सम्बनरनाहो । रामो कन्नच उक्कं हरीवि पउमाईकनं ॥ ५॥ गहिउं ताहिं समेया समागया नियपुरवरे सब्बे'त्ति । [पूजपत्ति भागिनेयो विधिना स तत्र रामगोविन्दौ । वतनामा ज्येष्ठो भ्राता च हिरण्पनाभस्य ॥१॥
॥८८॥ पित्रा सह प्रबजितः स तत्र नमिजिनस्य (तीर्थे ) गतमोहः । तस्य च रैवतनानी रामा सीमा च बन्धुमती ॥२॥ दुहितरः प्रथममेव दत्ता आसन् रामाय । तत्र च वयंवरे सर्वेषां नरवरेन्द्राणाम् ।। ३ ॥ पुरत एव
अनुक्रम
[२०]
4%95%
~377~