________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१६]
दीप
लब्धाया लवणसमुद्राधिपतिं सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वितीर्णमार्गः पञ्चभिः पापनुवैः सरथैः सहामरकङ्काराजधान्या बहिरुद्याने जगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान, सोऽपि सबलो योढुं निर्जगाम, पाण्डवेषु तेन पुनमहायुद्धेन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभाग निर्मथितवान् त्रिभागं च शाईगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबले च पद्मनाभे प्राणभयानगरीप्रविष्टे कृतनरसिंहरूपेण जनार्दनेन पाददर्दरककरणतः स-17 म्भग्नप्राकारगोपुराहालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान्, तैः सहैव च स्वक्षेत्रमाजगामेति । तथा रुक्मिण्याः कृते सङ्ग्रामोऽभूत्, तथाहि-कुण्डिन्यां नगी भीष्म नरपतेः पुत्रस्य रुक्मिणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्नेहे च नारदः कदाचिदवततार, तया तु व्यग्रतया न सम्पगुपचरिता, ततः कुपितोऽसी तां प्रति सापम्पमस्याः करोमीति विभाव्य कुण्डिनी नगरीमुपगतः, रुक्मिण्या च प्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्च तत्पुरतो व्यावर्णयन् तं प्रति तां सानुरागामकरोत्, तद्रूपं च चित्रपटे विलिख्य कृष्णास्य तदुपदर्य तां प्रति तमपि साभि
लापमकार्षीत्, ततः कृष्णो रुक्मिणं तां याचितवान्, रुक्मिणोऽपि न दत्तवान, शिशुपालाभिधानं च महादावलं राजसनुमानीय विवाहमारम्भितवान्, रुक्मिणीसत्कया पितृष्वत्रा च कृष्णस्य रुक्मिण्यपहरणार्थों
अनुक्रम
[२०]
SAMEnirahd
~376~