SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१६] दीप अनुक्रम [२०] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययन [ ४ ] मूलं [१६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक-तत्सत्कसिंहनादसङ्कतकरणेन लक्ष्मणसङ्ग्रामस्थाने गत्वा मुक्ते सिंहनादे चलिते तदभिमुखे रामे एकाकिनी सती अपहृता झिगिति नीता च लङ्कायां विमुक्ता गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिर्वहुशो न च तमिष्टवती, रामेण च सुग्रीव भामण्ड लहनुमदादिविद्याधरवृन्दसहायेन महारणविमर्दे विधाय नाना| विधान्नरेश्वरान्निहत्य दशवदनं च विनिपात्य नीता स्वगृहमिति । तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहिकाम्पिल्यपुरे हुपदो नाम राजा बभूव, चुलनी च भार्या तयोः सुता द्रौपदी धृष्टार्जुनस्य कनिष्ठा स्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैर्युधिष्ठिरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीमार्यया पाण्डवैर्दुपद्या च परिवृतस्य सभायां नारदमुनिर्गगनादवततार अभ्युत्थितश्च सपरिवारेण पाण्डुना | द्रौपद्या तु श्रमणोपासिकात्वेन मिध्यादृष्टिर्मुनिरयमितिकृत्वा नाभ्युत्थितश्च ततोऽसौ तं प्रति द्वेषमागमत्, अन्यदा चासी घातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः किमस्त्यन्यस्यापि कस्यचिदस्मदन्तः पुरनारीजनसमानो नारीजनः ?, स पुनरुवाच- द्रौपद्याः पादाङ्गुष्टस्यापि समानो न रम्यतयाऽयमिति श्रुत्वा चैतजातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासामर्थ्येन तामपहृतवान्, सा च तं प्रार्थनपरं परिपालय मां षण्मासान् यावदिति | प्रतिपाय षष्ठभक्तैरात्मानं भावयन्ती तस्थौ ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रौपदीति तद्वातियां र० श्रीअ भयदेव० वृत्तिः ॥ ८७ ॥ Education Intentional For Para Use Only ~ 375~ ४ अधर्म द्वारे सीताद्रौपदीदृष्टान्तौ सू० १६ ॥ ८७ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy