________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रतस्क न्ध : [१], ----------------------- अध्य यन [५] ----------------------- मलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%
%
प्रत सुत्रांक [१७]]
५अधर्म| द्वारे | परिग्रह| स्वरूपं
%
वृत्तिः
दीप
प्रश्चब्याक
मणंततण्हमणुगयमहिच्छसारनिरयमूलो लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारवर० श्रीअ
पविरलियग्गविडवो नियडितयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसूरणाकलहपकंपिभयदेव
यग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिम
अहम्मदार (सू०१७)
'जंबू इत्यादि, जम्बूरिति शिष्यामन्त्रणं, 'एत्तोत्ति इतश्चतुर्थाश्रवद्वारादनन्तरं परिग्रहणं परिगृह्यत इति ॥९१॥
टेवा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, प
श्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रक्रमाश्रयणात्, नियमात्-निश्चयेन नान्यः पश्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह-नानामणी'त्यादि, तत्र नानामण्यादिविधि भारत| वसुधां च भुक्त्वापि या अपरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेति सम्बन्धः, तत्र नानाविधा ये मणया-चन्द्रकान्तायाः कनकं च-सुवर्ण रत्नानि च-कर्केतनादीनि महाहेपरिमला:-महाईमुगन्धद्रव्यामोदा ये सपुत्रदारा:-सुतयुक्तकलबाणि ते च परिजनश्च--परिवार दासीदासाथ-चेटीचेटाः भृतकाच-कर्मकराः प्रेष्याश्च-प्रयोजनेषु प्रेषणीयाः हयगजगोमहिषउष्ट्रखरअजगवेलकाश्च प्रतीता: शिपिकाच-कूटाच्छादितजम्पानविशेषाः शकटानि च-गच्या रथाश्च-प्रतीताः यानानि चगश्रीविशेषाः युग्यानि च-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्पन्दनाश्च-रथविशेषाः शयनासनानि
2-52-%
अनुक्रम [२१]
4-04-4-
E%EN
॥९१।।
परिग्रहस्य स्वरूपं
~383~