SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत - सुत्रांक - [१६] दीप ज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैः प्रन्ति 'एक्कमेकति परस्परेण 'विसयविस'त्ति सप्तम्याः षष्ठयर्थवाद्विषयविषस्य 'ईरएसुत्ति उदीरकेपु-प्रवर्तकेषु अपरे-केचन 'परदारेहिन्ति परदारेषु प्रवृशा इति गम्यते 'हम्मत'त्ति हन्यन्ते परैः 'विसुणियत्ति विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशं स्वजनविप्रणाशं च 'पाउणंति' प्रामुवन्ति, राज्ञः सकाशादिति गम्यते, "परस्स दाराओ जे अविरय'त्ति परस्य दारेश्यो येडसाबिरताः, तथा मैथुनसंज्ञासम्पगृद्धाब मोहभृताः अश्वा हस्तिनो गावश्च महिषा मृगाश्च मारयन्ति 'एकमे-14 कति परस्परं तथा मनुजगणाः वानराश पक्षिणश्च विरुध्यन्ते-विरुडा भवन्ति, एतदेवाह-मित्राणि क्षिप्रं भवन्ति शत्रवः, आह च-"सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि । बद्धमूलस्य मूलं हि, महद्वैरतरोः शाखियः ॥१॥” समयान्-सिद्धान्तार्थान् धर्मान-समाचारान् गणांश्च-एकसमाचारजनसमूहान भिन्दन्ति व्यभिचरन्ति परदारिणः-परकलबासक्ताः, उक्तं च-"धर्म शीलं कुलाचारं, शौर्य लेहं च मानवाः । तापावदेव अपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥१॥" धर्मगुणरताच ब्रह्मचारिणः क्षणेन-मुहलेनैव 'उलोहए'ति|| अपवर्त्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्तते, आह च-"श्लथसद्भावनाधर्मा, स्त्रीविKलासशिलीमुखैः । मुनियोंद्धो हतोऽधस्तानिपतेत्शीलकुञ्चरात् ॥१॥" 'जसमंतत्ति यशखिनः सुव्रताश्च प्रा मुवन्त्यकीत्ति, आह च-"अकीर्तिकारणं योषित्, योषिद्वैरस्य कारणम् । संसारकारणं योषित्, योषितं वर्जयेत् ततः॥१॥" कचिदयशाकीर्तिमिति पाठा, तत्र सर्वदिग्गामि यशः एकदिग्गामिनी कीर्तिरिति अनुक्रम [२०] - - ~372~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy