________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
अधर्म
द्वारे मैथुनफलं सू०१६
%A4%
[१६]
॥८५॥
दीप
-0
लोया दुधाराहगा भवंति-इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च मुब्बए तत्थ तत्थ वत्तपुब्बा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पजमावईए ताराए कंचणाए रत्तसुभद्दार आहेलियाए सुवन्नगुलियाए किन्नरीए सुरूवविज्जुमतीए रोहिणीए य, अन्नेसु य एवमादिएसु वहयो महिलाकपसु सुब्वंति अइकंता संगामा गामधम्ममूला इहलोए ताव लट्ठा परलोएवि य णट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पज्जत्तमपजत्तसाहारणसरीरपसेयसरीरेसु य अंडजपोतजजराज्यरस जसंसेहमसंमुच्छिमउभियउववादिएसु य नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरिय१ति जीवा मोहवमसानेविट्ठा । एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महन्भओ बहुरयष्पगाढो दारुणो ककसो असाओ वाससहस्से हिं मुचती, न य अवेदइत्ता अस्थि हु मोक्खोत्ति, एवमासु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एवं तं अबंभपि चउत्थं सदेवमणुयासुरस लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्म
दारं समतंति बेमि ४ ॥ (सू० १६) 'मेहुणे त्यादि, एतद्विभागश्च स्वयमूह्या, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता ये ते तथा, मोहस्य-अ
अनुक्रम
[२०]
2-04
॥८५॥
2
~371