SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ---------------------- मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१५] दीप रश्चेति कण्ठ्यं, कान्ता:-कमनीयाः सर्वस्य जनस्य अनुमता:-अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णब्या|घिदौर्भाग्यशोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छ्रिताः किश्चिन्यूनबिगब्यूनोच्छ्रिता इत्यर्थः। शृङ्गारस्य-रसविशेषस्य अगारमिवागारं चारुवेषाश्च-सुनेपथ्याः, तथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन-स्पृहणीयतया रूपेण-आकारविशेषेण नवयीवनेन गुणश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो-देव्यः तत्र नन्दनवनं-मेरोर्द्विनीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्सरसो यास्तास्तथा, आश्चर्य-अद्भुलमिति प्रेक्ष्यन्ते यास्तास्तथा, 'तिन्नी'त्यादि कामाण'ति यावत्कण्ठ्यं, उक्तं च-"तियञ्चो मामवा देवाः, केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुश्चन्ति, सद्योगं योगिनो यथा X॥१॥” तदेवमेतावता अन्धेनाब्रह्मकारिणो दर्शिताः । अथ यथा तत्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह मेहुणसनासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एकमेकं विसयविस उदीरएसु, अवरे परदारेहिं हम्मंति विसुणिया धणमासं सयणविष्पचासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हस्थी गचा व महिसा मिगा य मारेंति एकमेकं, मणुयगणा वानरा य पक्खी य विरुजाति, मिशाणि खिप्पं अचंति सन समये धम्मे गलो व भिंदंति पारदारी, धम्मगुणरया य बंभयारी खणेण पल्लोहए परिसायो जसमन्तो मुन्वया य पाति अबसकित्तिं रोगत्ता वाहिया पवडिंति रोयवाही, दुवे य अनुक्रम [१९] ~370~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy