________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्धः [१], ----------------------- अध्ययन [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
द्वारे
प्रत सुत्रांक
[१५]
दीप अनुक्रम
प्रश्नव्याक- तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला-अवका कचिदभ्युन्नता-अग्ने उच्चा ऋजु:-सरला तुङ्गा च ४ अधर्मर०श्रीअ- -उवा तदन्यत्र नासा-घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलं च-आदित्ययोध्यं कुमुदं च-IALI भयदेव चन्द्रविकाश्यं कुवलयं च-नीलोत्पलं पद्मं एषां यो दलनिकरस्तत्सदृशे लक्षणप्रशस्ते अजिह्म-अमन्दे कान्ते माण्डलिवृत्तिः जनयने यासां तास्तथा, आनामितचापवद्रुचिरे कृष्णाभ्रराज्या सङ्गते-अनुगते सहश्याचित्यर्थः सुजाते तन
कृष्णे स्निग्धे च भ्रवी यासा तास्तथा, आलीनप्रमाणयुक्तश्रवणाः सुश्रवणा इति च प्राग्वत्, पीना-उपचितामा त्तरवर्णन ॥८४॥
मृष्टा-शुद्धा गण्डरेखा-कपोलपाली यासां तास्तथा, चतुरङ्गलं-चतुरङ्गुलमानं विशालं-विस्तीर्ण सम-अवि- सू०१५ &षम ललाटं यासां तास्तथा, कौमुदी-कार्तिकी तस्या यो रजनीकर:-चन्द्रस्तद्वद्विमलं परिपूर्ण सौम्यं च वदनं यासा तास्तथा, छन्त्रोन्नतोत्तमाङ्गाः अकपिलमुस्निग्धदीर्घशिरोजा इति कण्ट्यं, उनं १ ध्वजः २ यूपः ३ स्तूपः ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि 'दामणि ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ खस्तिका पताका १० यवो ११ मत्स्यः १२ कूर्मः-कच्छपः १३ रथवरो १४ मकरध्वजा-कामदेवः १५ अंको-रूढिगम्यः १६ स्थालं १७ अहशः १८ अष्टापदं-दातफलकं १९ सुप्रतिष्ठकं-स्थापनकं २० (अमर) मयूरः अमरो वा २१॥ श्रियाऽभिषेको-लक्ष्म्यभिषेक: २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं-वराणां प्रवरगेहं २६ गिरिवर २७ वरादर्श:-वरदर्पणः २८ सललिताश्च-लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा ॥४॥ चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा, हंससदक्षगतयः कोकिलमधुरगि
[१९]
~369~