SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [४] मूलं [...१५] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः तथा सा च रविकिरणैस्तरुणैबधितं आकोशायमानं विमुकुलीभवत् यत्पद्मं तद्वत् गम्भीरा विकटा च नाभिर्यासां तास्तथा, अनुद्भटौ-अनुल्यणौ प्रशस्तौ-सुजातौ पीनौ च उपचितौ कुक्षी यासां तास्तथा, सन्नतपार्श्वादिविशेषणानि पूर्ववत् अकरंडका - अनुपलक्ष्यपृष्ठास्थिका कनकरुचकवत् - सुवर्णरुचिवन्निर्मला सुजाता निरुपहता च गात्रयष्टिर्यासां तास्तथा काञ्चनकलशयोरिव प्रमाणं ययोस्ती तथा तौ समौ-तुल्यौ संहितौ संहती लष्टचुचुकामेलको - शोभनस्तनमुख शेखरौ यमलौ-समश्रेणीको 'युगल'ति युगलरूपी वर्त्तितौवृत्ती पयोधरी-स्तनौ यासां तास्तथा, भुजङ्गवत् - नागवदानुपूर्व्येण क्रमेण तनूको लक्ष्णौ गोपुच्छवद्वृत्तौ समौ-तुल्यौ संहितौ-मध्यकायापेक्षया विरलौ नमितो नम्रौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासां तास्तथा ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवराङ्गुलीकाः स्निग्धपाणिरेखाः शशिसूरशङ्खचक्रवरस्वस्तिकविभक्तमुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले वस्तिप्रदेशश्च-गुह्यदेशो | यासां परिपूर्णः गलकपोलच यासां तास्तथा, चतुरङ्गुलसुप्रमाणा कम्बुवर सदृशी - वरशङ्खतुल्या ग्रीवा यासां तास्तथा, मांसल संस्थितप्रशस्त हनुकाः, हनु-चिबुकं, शेषं कण्ठ्यं, दाडिमपुष्पप्रकाशो रक्त इत्यर्थः, पीवरः - उपचितः प्रलम्बः - ईषल्लभ्यमानः कुञ्चितः -आकुञ्चितो वरः - प्रधानोऽधरः - अधस्तनो दशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठ्यं दधिवत् दकरजोवत् कुन्दवचंद्रवत् वासन्तिका वनस्पतिविशेषस्तस्या मुकुलं-कोरकं तद्वच अच्छिद्रा - अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रते पद्मपत्रवच सुकुमाले For Parts Only ~368~ jrayog
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy