________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ---------------------- मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
[१५]
॥८३॥
दीप अनुक्रम
प्रश्नच्याक-18रम्यं जवायुगलं यासां तास्तथा, सुनिर्मिती-सुन्यस्तो सुनिगूढी-अनुपलक्ष्यी जानुनो:-अष्ठीबतोर्मासली- ४ अधर्मर०श्रीअ-I मांसोपचिती प्रशस्ती-माङ्गल्यौ सुबद्धौ लायुभिः सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भात्-मोचा- द्वारे भयदेव काण्डात् सकाशाद् अतिरेकेण-अतिशयेन संस्थितं-संस्थानं ययोस्ते कदलीस्तम्भातिरकसंस्थिते निर्बणे
माण्डलिवृत्तिः व्रणरहिते सुकुमालमृदुकोमले-अत्यर्थकोमले अविरले-परस्परासन्ने समे-प्रमाणतस्तुल्ये सहिते-युक्ते लक्ष-18 कदेवकुरू
गरिति गम्यते सहिके वा-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वर्नुले पीवरे-सोपचये निरन्तरे-परस्परं निर्विशेषे ट। त्तरवणेनं ऊरू-उपरितनजङ्के यासां तास्तथा, अष्टापदस्य-यूतविशेषस्य वीचय इव वीचय:-तरङ्गाकारा रेखास्तत्प्रधानं|
सू०१५ पृष्ठमिव पृष्ठं-फलकं अष्टापदवीचिपृष्ठं तत्संस्थिता-तत्संस्थाना प्रशस्ता-विस्तीर्णा पृथुला-अतिविस्तीर्णा श्रोणि:-कटीयास तास्तथा, वदनायामस्य-मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं-द्विगुणं चतुर्विशत्यनलमित्यर्थः विशालं-विस्तीर्ण मांसलसुबर्द्ध-उपचितालथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्ति यास्तास्तथा, वज्रवत् विराजिताःक्षाममध्यस्वेन बजविराजिताः प्रशस्तलक्षणा निरुदराश्च-तुच्छोदरा यास्तास्तथा, तिमभिर्वलि-1 भिर्वलित:-सनातवलिकस्तनु:-कृशः नमितो-नतो मध्यो-मध्यभागो यासांतास्तथा, जुकानां-अवक्राणां समानां-तुल्यानां संहितानां-अविरलानां जात्यानां-खभावजाना तनूना-सूक्ष्माणां कृष्णानां-कालानां लिग्धानां-कान्तानां आदेयानां-रम्याणां लडहानां-ललितानां सुकुमालमृदूनां-अतिमृदूनां मुविभक्तानां |-विविक्तानां रोम्णां राजि:-पद्धतिः यासां तास्तथा, गङ्गावर्तक इव प्रदक्षिणावर्ता तरङ्गवद्भङ्गा यस्यां सा
[१९]
ACTERScie
H
omurary.om
~367~