________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
अधर्म
द्वारे मथनफलं सू०१६
[१६]
दीप
प्रश्नव्याक-विशेषः, यशसा सह कीर्तिरिति समासः तनिषेधस्त्वयशाकीर्तिस्तां, रोगार्ताः-ज्दरादिपीडिता व्याधिताश्च | २०श्रीअ- -कुष्ठाभिभूता प्रवर्द्धयन्ति-वृद्धिं नयन्ति रोगव्याधीन परदारेभ्योऽविरता इति सम्बन्धः, आह च-"वर्जये- भयदेवाद्विदलं शूली, कुष्ठी मांसं ज्वरी घृतम् । द्रवद्रव्यमतीसारी, नेत्ररोगी च मैथुनम् ॥१॥" तथा "व्रणः श्वपधुरा- वृत्तिः यासात्स च रोगश्च जागरात् । तौ च रुक्तं (भङ्गो) दिवाखापात, ते च मृत्युश्च मैथुना ॥२॥" दिति, द्वावपि
लोको-जन्मनी दुराराधी भवतः, तावेचोच्यते-इहलोक परलोकश्च, केषामित्याह-परस्य दारेश्या-कलबाद। ये अविरता:-अनिवृत्ताः, आह च-परदारानिवृत्तानामिहाकीर्तिर्विडम्बना । परत्र दुर्गतिप्रासिदौर्भाग्यं षण्डता तथा ॥१॥" तथैव किंचेत्यर्थः केचित् परस्य दारान् गवेषयन्तः गृहीताश्च हताच बद्धरुद्धाश्च एवं 'जाव गच्छति'त्ति इह यावत्करणात् तृतीयाध्ययनाधीतो 'गहिया य हया य बद्धरुद्धा य' इत्यादि 'नरये गच्छन्ति निरभिरामे' इत्येतन्दतः सुबहुग्रन्धा सूचितः,स च सव्याख्यानस्तत एवावधाय:, किम्भूतास्ते नरयं गच्छन्ति ? -विपुलेन मोहेन-अज्ञानेन मदनेन वाऽभिभूता-विजिता संज्ञा-संज्ञानं येषां ते लथा, तथा मैथुनं मूलं यत्र वत्तेते तन्मैथुनमूलं क्रियाविशेषणमिदं, चः पुनरथः, श्रूयंते-आकण्यते तत्र तत्र-तेषु तेषु शास्त्रेषु वृत्ता-जाताः
पूर्व-पूर्वकाले वृत्तपूर्वाः सङ्ग्रामाः बहुजनक्षयकरा रामरावणादीनां कामलालसाना, किमर्थमित्याह-शीताया दाद्रौपद्याश्च कृते-निमित्तं, तत्र शीता जनकाभिधानस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्न्यास्तद्भाकोया देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनु: खर्यवरमण्डपे नानाखे-|
अनुक्रम
[२०]
॥८६॥
~373~