________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्धः [१], ----------------------- अध्य यन [४]----------------------- मल [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
प्रक्षव्याकर०श्रीअमयदेव. वृत्तिः
*
[१५]
॥८२॥
दीप अनुक्रम
निचित-अत्यर्थं निविड छोटितं च-घहितं तद्वन्मृदवा-सुकुमाराः विशदा:-विस्पष्टाः प्रशस्ता-मङ्गल्या:
४ अधर्मसूक्ष्मा:-लक्ष्णा: लक्षणाः-लक्षणवन्तः सुगन्धयः-सद्गन्धाः सुन्दरा:-शोभनाः भुजमोचको-रत्नविशेषस्तद्वतार भृङ्गः-कीटविशेषस्तद्वन्नीलो-रनविशेषः स इव कज्जलमिव प्रहष्टभ्रमरगणः-प्रमुदितमधुकरनिकरः स इव
माण्डलिच लिग्धा:-कालकान्तयः निकुरुम्बा:-समूहरूपाः निचिता-अविकीर्णाः कुञ्चिता:-वक्राः प्रदक्षिणावश्चि-अवामवृत्तयो मूर्धनि-शिरसि शिरसिजा:-केशा येषां ते तथा, सुजातसुविभक्तसङ्गताना इति
त्तरवर्णन कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येव खर:-शब्दः
सू०१५ षड्जादिर्वा येषां ते तथा, एवमन्यान्यपि, नवरं ओघेन-अविच्छेदेनावित्रुटितत्वेन स्वरो येषां ते तथा, तथा सुष्टु स्वरस्य-शब्दस्य निर्दोषो-निहादो येषां ते तथा, वाचनान्तरे सिंहघोषादिकानि विशेषणानि पठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं-अस्थिस|श्चयरूपं येषां ते तथा, तत्र-"रिसहो उ होइ पट्टो वजं पुण कीलिया बियाणाहि। उभओ मकडवन्धो नारायं तं वियाणाहि ॥१॥[ऋषभस्तु भवति पट्टो वजं पुनः कीलिकां विजानीहि । उभयतो मर्कटबन्धो यस्तं नाराचं विजानीहि ॥१॥] समचतुरस्राभिधानेन संस्थानेन संस्थिता येते तथा, तत्र समचतुरस्त्रत्वमूर्वका-IK याधःकाययोः समग्रवखलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, 'पसत्यच्छवित्ति प्रशस्तत्वचा निरातङ्का:-नीरोगाः कङ्कस्येव-पक्षिविशेषस्व ग्रहणी-गुदाशयो नीरोगवर्चस्कतया येषां ते
*5*35*25*3
[१९]
5
*
~365~