SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्धः [१], ----------------------- अध्य यन [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१५] दीप CARRAAAAA% माइति भावः, हुतवहेन-अग्निना निर्धमन-निर्दग्धं धौत-प्रक्षालितमलं यत्तपनीयं-सुवर्णविशेषः तद्वद्रक्ततलंहै लोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वी सरला तुङ्गा-उन्नता नासा-घोणो येषां ते तथा, अवदालित-सञाताबदलनं विकसितं यत्पुण्डरीकं-शतपनं तद्वन्नयने-लोचने येषां ते तथा 'कोकासियत्ति विकसिते प्रायः प्रमुदितत्वातेषां धवले-सिते पत्रले-पक्ष्म-18 वती अक्षिणी-लोचने येषां ते तथा, आनामितं-ईषन्नामितं यच्चापं-धनुस्तद्रुचिरे-शोभने कृष्णाभ्रराजिसंस्थिते-कालमेघलेखासंस्थाने सङ्गते-उचिते आयते-दीर्धे सुजाते-सुनिष्पन्ने भ्रुवौ येषां ते तथा, आलीनौ नतु | टप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणी श्रवणौ-कर्णी येषां ते तथा अत एव सुश्रवणाः सुष्टु वा श्रवणं-शब्दोपलम्भो येषां ते तथा, पीनी-मांसलौ कपोललक्षणो देशभागौ-बदनस्यावयवौ येषां ते तथा,अचिरोद्गतस्येवात एच |बालचन्द्रस्य-अभिनवशशिनः संस्थितं-संस्थानं यस्य तत्तथा तदेवंविधं महदू-विस्तीर्ण 'निडाल'सि ललाटभालं येषां ते तथा, उहपतिरिव-चन्द्र व प्रतिपूर्ण सौम्यं च वदनं येषां ते तथा, तथा छत्राकारोत्तमान-टू देशा इति कण्ठ्यं, धनो-लोहमुद्गरस्तद्वनिचितं निविडं धनं वा-अतिशयेन निचितं घननिचितं सुबद्धं लायुभिः लक्षणोन्नत-महालक्षणं कूटागारनिर्भ-सशिखरभवनतुल्यं पिण्डिकेच वर्चुलत्वेन पिण्डिकायमानं अप्रशिरः-17 शिरोऽयं येषां ते तथा, हुतवहेन निर्मात धोतं तप्तं च यत्तपनीयं-रक्तवर्ण सुवर्ण तद्वद्रक्ता-लोहिता कसंत'त्ति मध्यकेशा केशभूमिः-मस्तकत्वग येषां ते तथा, शाल्मली-वृक्षविशेषस्तस्य यत्पौण्डं-फलं धन अनुक्रम [१९] SAREairathindiM Hiranyara ~364~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy