________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्धः [१], ----------------------- अध्य यन [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
द्वारे
[१५]
दीप अनुक्रम
प्रश्नब्याक- -अरुणाः तलिना:-प्रतलाः शुचयः-पवित्राः रुचिरा-दीप्ताः निग्धा-अरूक्षा नखा-हस्तनखरा येषां से तथा, ४ अधर्मर० श्रीअ- शालिग्धपाणिरेखा इति कण्ठ्यं, चन्द्र इव पाणिरेखा येषां ते तथा, एवमन्यान्यपि चस्वारि पदानि नवरं दिक-18 भयदेव प्रधानः स्वस्तिको दिकस्वस्तिको दक्षिणावर्त इत्यर्थः, रविशशिशङ्खवरचदिकवस्तिकरूपा विभक्ता-वि- | माण्डलिवृत्ति विक्ताः सुविरचिताः-सुकृताः पाणिषु रेखा येषां ते तथा, बरमहिषवराहशार्दूलऋषभनागवरप्रतिपूर्णविपु- कदेवकुरू
कालस्कन्धा इति कठ्यं, नवरं वराहः-शूकरः शार्दूल:-व्याघ्र ऋषभो-वृषभो नागवरो-गजवरः, चत्वार्यकुलानि |त्तरवणे सुष्टु प्रमाणं यस्याः कम्बुवरेण च-प्रधानशङ्ग्रेन सदृशी उन्नतत्त्ववलियोगाभ्यां समाना ग्रीषा-कण्ठो येषां ते
| सू०१५ सथा, अवस्थितानि-न हीयमानानि वर्द्धमानानि च सुविभक्तानि-विविक्तानि चित्राणि च-शोभया अद्भुतभूतानि इमभूणि-कूर्चकेशा येषां ते तथा, उपचितं-मांसलं प्रशस्तं शार्दूलस्येव विपुलं च हनु-चिबुकं येषां से तथा, 'ओपविर्य'ति परिकर्मितं यच्छिलाप्रवालं-विद्रुमं विम्बफलं च-गोल्हाफलं तत्सन्निभः-तत्सदृशो रक्तत्वेनाधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिसकलं-चन्द्रखण्डं तद्वद् विमलं शङ्खवद् गोक्षीरफेनवत् 'कुंद त्ति कुन्दपुष्पवत् दकरजोवत् मृणालिकावच-पद्मिनीमूलबद्भवला दन्तश्रेणीदशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजीरहितदन्ताः अविरलदन्ताः|धनदन्ताः सुलिग्धदन्ता:-अरूक्षदन्ताः सुजातदन्ताः-सुनिष्पन्नदन्ताः, एको दन्तो यस्यां सा एकदन्ता सा ॥ श्रेणी येषां ते तथा, दन्तानामतिघनत्वादेकदन्तेव दन्तश्रेणिस्तेषामिति भावः, अनेकदन्ता द्वात्रिंशद्दन्ता
[१९]
~363~