SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [४] मूलं [...१५] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः अत एव सुन्दरपार्श्वाः सुजातपार्श्वः पार्श्वगुणोपेतपार्श्वा इत्यर्थः, 'मियमाइय'त्ति मिती - परिमितौ मात्रिकौमात्रोपेती एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिको पीनी उपस्थिती रतिदौ-रमणीयो पावों येषां ते तथा, 'अकरंडुय'त्ति मांसोपचितत्वात् अविद्यमानपृष्ठिपार्श्वास्थिक मिवकनकरुचकं-काचनकान्ति निर्मलं विमलं सुजातं - सुनिष्पन्नं निरुपहतं - रोगादिभिरनुपद्रुतं देहं शरीरं धारयन्ति ये ते तथा, कनकशिलातलमिव प्रशस्तं समतलं अविषमरूपं उपचितं -मांसलं विस्तीर्णपृथुलं- अतिविस्तीर्ण वक्षो-हृदयं येषां ते तथा, युगसन्निभी-यूपसदृशी पीनौ - मांसलो रतिदी- रमणीयौ पीवरी - महान्ती प्रकोष्ठौ - कलाचिकादेशी, तथा संस्थिताः - संस्थानविशेषवन्तः सुश्लिष्टाः सुघटना लष्टा - मनोज्ञाः सुनिचिताः सुष्ठु निविडा धना:- बहुप्रदेशाः स्थिरा नासुविघटाः सुबद्धा: -लायुभिः सुष्ठु बद्धाः सन्धय-अस्थिसन्धानानि येषां ते तथा, पुरवरस्य वरपरिघवद्-द्वारार्गलाबद्वर्त्तिती-वृत्तौ भुजी बाहू येषां ते तथा, भुजगेश्वरो-भुजङ्गराजस्तस्य विपुलो-महान यो भोगः शरीरं तद्वत् आदीयत इत्यादानः- आदेयो रम्यो यः परिघा - अर्गला 'उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो निष्काशितः तद्वच दीर्घौ बाहू येषां ते तथा, रक्ततली-लोहिताधोभागौ, 'उचचिय'त्ति औपचयिको उपचयनिर्वृत्तौ औपयिको वा उचितौ मृदुकौ - कोमली मांसली-मांसवन्ती सुजाती- सुनिष्पन्नो लक्षणप्रशस्तौ प्रशस्तस्वस्तिका दिचिह्नो अच्छिद्रजाली - अविरलाङ्गुलिसमुदाय पाणी-हस्तौ येषां ते तथा पीवरा- उपचिताः सुजाता:- सुनिष्पन्नाः कोमला वराः अङ्गुल्यः-करशाखा येषां ते तथा, ताम्रा For Parts Only ~362~ andiary.org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy