________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
द्वारे
[१५]
दीप अनुक्रम
प्रश्वव्याक- इत्यर्थः गूढे-मांसलत्वादनुपलक्ष्ये जानुनी येषां त तथा, वरवारणस्य-गजन्द्रस्य मत्तस्य तुल्यः-सदृशो वि-ICII अधर्मर०श्रीअ- क्रमः-पराक्रमो विलासिता-सञ्जातविलासा च गतिर्येषां ते तथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन गुपदेभयदेव शो-लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्च इव निरुपलेपा:-तथाविधमलविकलाः, प्रमुदितो| माण्डलिवृत्तिः -हष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण-अतिशयेन वर्तिता-वर्चला कटिर्येषां ते तथा, गङ्गा-16 कदेवकुरू
वर्तक इव दक्षिणावर्त्ततरङ्गभङ्गुरा रविकिरणयोंधितं-विकासितं 'विकोसायंत'त्ति विगतकोश कृतं यत्प_- |त्तरवर्णन जापङ्कजं तद्वद गम्भीरा विकटा च नाभिर्येषां ते तथा, 'साहय'त्ति संहितं-सवितं यत्सोणंद-त्रिकाष्ठिका मु-18 सू०१५
शलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो 'निगरियत्ति सर्वधा शोधितं यदरकनकं तस्य यः सरु:-खड्गादिमुष्टिः स चेति द्वन्द्वस्तैः सदृशो यः वरवज्रवत् वलित:-क्षामो मध्यो-मध्यभागो येषां ते तथा, ऋजुकाणां
-अवक्राणां समानां आयामादिप्रमाणतः 'सहियत्ति संहताना-अविरलानां जात्यानां-स्वाभाविकानां तटूनूना-सूक्ष्माणां कृष्णानां-असितानां लिम्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहाना-मनोज्ञानां
सुकुमारमृदूना-कोमलकोमलानां रमणीयानां च रोम्णां-तनूरुहाणां राजि:-आवली येषां ते तथा, सषविमाहगयोरिव-मत्स्यपक्षिणोरिव सुजाती-सुष्टु भूतौ पीनी-उपचितौ कुक्षी-जठरदेशी येषां ते तथा, सषोदरा Cइति प्रतीतं, 'पम्हविगडनाभत्ति पद्मवद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं, पूर्वोक्तस्य |
नाभिविशेषणस्य बाहुल्येन पाठादिति, सन्नती-अधोनमन्ती पाचौं प्रतीतो येषां ते तथा, सङ्गत्तपावोः,
[१९]
1८.॥
~361~