SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१५] दीप पुलामनुभूय विक्रोशन्त:-परानाकोशन्तः विगतकोशान्ता वा बलेन मत्ता इति व्यक्तं तेऽपि च एवंविधा अपि उपनमन्ति मरणधर्ममवितृप्ताः कामानामिति । 'भुजोत्ति तथा उत्तरकुरुदेवकुरूणां यानि वनविवराणि तेषु पादैः चाहनाभावाचरणैर्विचरन्ति येते तथा नरगणाः-नृसमूहाः भोगैरुत्तमाः भोगोत्तमः भोगसूचकानि लक्षणानि-खस्तिकादीनि धारयन्तीति भोगलक्षणधराः भोगैः सश्रीका:-सशोभाः भोगसश्रीकाः, प्रशस्तं सौम्य प्रतिपूर्ण रूपं-आकृतिर्येषां तेऽत एव दर्शनीयाश्च-दर्शनार्दाश्च येते तथा,सुजातसर्वाङ्गसुन्दराङ्गा इति पूर्ववत्, हारक्तोत्पलपत्रवत् कान्तानि करचरणानां कोमलानि च तलानि-अधोभागा येषां ते तथा, सुप्रतिष्ठिता: सत्प्रतिष्ठावन्तः कूर्मवत्-कच्छपवचारवश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या बर्द्धमाना हीयमाना वा साहति गम्यते सुसंहता-अविरला अङ्कल्पा-पादानावयवा येषां ते तथा, वाचनान्तरे आनुपूर्यसुजातपीवरा-10 कुलीकाः प्रतीतं च, उन्नता:-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धा:-कान्तिमन्तो नखा येषां ते तथा, संस्थितौ-संस्थानविशेषवन्ती सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वादनुपलक्ष्यी गुल्फी-घुण्टको येषां ते तथा, एणी-हरिणी तस्याह जहा ग्राख्या कुरुविन्दः-तृणविशेषः वृत्तं च-सूत्रावलन एतानीय वृत्ते व ले। आनुपूर्येण स्थूलस्थूले चेति गम्यं जहे-अमृते येषां ते तथा, अथवा एण्या-स्नायवः कुरुविन्दा:-कुटलिकास्तत्वग्वत् वृत्ता आनुपूर्पण जङ्घा येषां ते तथा, 'समुग्ग'त्ति समुद्कतत्पिधानयोः सन्धिः तद्वनिसर्गगूढीस्वभावतो मांसलत्वादनुन्नते जानुनी-अष्टीवती येषां ते तथा, पाठान्तरेण समुद्गवत् निमुग्गे-निमग्ने अनुन्नते अनुक्रम [१९] MIndiaranyuru ~360~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy