SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [४] मूलं [...१५] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रभव्याक र० श्रीअभयदेव० वृत्तिः ॥ ७९ ॥ डिलऽब्भुन्नयउज्जुतुंगनासा सारदनवकमल कुमुतकुवलयद उनिगर सरिसलक्खणपसत्थअजिम्हकंतनयणा आनामियचावरुइलकिण्हन्भराइसंगयसु जायत णुकसिणनिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुस्वणा पीमट्टगंडलेहा चउरंगुलविसालसमनिडाला कोमुदिरयणिकर विमलपडिपुन्नसोमवदणा छत्तन्नयउत्तमंगा अकविलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलु कल सवाविसोत्थियपडागजवमच्छकुम्मरथवरमकरज्झय अंकथाल अंकुस अट्ठावय सुपइअ मर सिरियाभिसेयतोरणमेइणिउदधिवरपवरभवणगिरिवरवरायंससललियगयउ सभसीहचामरपसत्यबत्ती सलक्खणधरीओ हंससरित्थगतीओ कोइलमहुरगिराओ कंता सव्वस अणुमयाओ ववगयवलिपलित बंगदुव्वन्न वाधिदोहग्गसोयमुक्काओ उच्चत्तेण य नराण थोवूणमूसियाओ सिंग्गरागार चारुवेसाओ सुंदरथणजहणवयणकरचरणणयणा लावन्नरुवजोब्वणगुणोववेया नंदणaraarचारिणीओ व् अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिज्जियाओ तिन्निय पछि ओबमाई परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्मं अवितित्ता कामाणं ( सू० १५ ) 'भुज्जो' ति भूयस्तथा इत्यर्थः, माण्डलिका नरेन्द्रा-मण्डलाधिपतयः सबलाः सान्तःपुराः सपरिषद् इति व्यक्तं, सह पुरोहितेन - शान्तिकर्मकारिणा अमात्यैः- राज्यचिन्तकैः दण्डनायकैः प्रतिनियतकटकनाथकैः सेनापतिभिः सकलानीकनायकैर्ये ते तथा ते च ते मन्त्रे मन्त्रणे नीतौ च सामादिकायां कुशलाश्चेति समासः, नानाप्र कारैर्मणिरत्नानां विपुलधनधान्यानां च सञ्चयैर्निधिभिश्व समृद्धः - परिपूर्णः कोशो येषां ते तथा राजश्रियं वि For Pernal Use On ~359~ ४ अधर्म. द्वारे माण्डलि कदेवकुरुत्तरवर्णनं सू० १५ ॥ ७९ ॥ janrary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy