________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
AB-%
सुत्रांक
[१५]
%%%
दीप
कामाणं । पमयावि य तेसिं होति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अतिकतविसप्पमाणमउयसुकुमालकुम्मसंठियसिलिट्ठचलणा उज्जमउयपीवरसुसाहतंगुलीओ अन्भुन्नतरतिततलिणतंबसुइनिद्धनखा रोमरहियवट्टसंठियअजहन्नपसत्वलक्खणअकोप्पजंघजुयला सुणिम्मितसुनिगूढ जाणूमंसलपसत्थसुबद्धसंधी कयलीखंभातिरेकसंठियनिव्वणसुकुमालमउयकोमलअविरलसमसहितसुजायवट्टपीवरनिरन्तरोरू अट्ठावयवीइपसंठियपसत्थविच्छिन्नपिहुलसोणी बयणायामप्पमाणदुगुणियविसालमसलसुबद्धजहणवरधारिणीओवजविराइयपसत्थलक्खणनिरोदरीओ तिवलिवलियतणुनमियमझियाओ उजुयसमसहियजचतणुकसिणनिद्धआदेजलडहसुकुमालमउयसुविभत्तरोमरातीओ गंगावत्तगपदाहिणावत्ततरंगभंगरविकिरणतरुणचोधितआकोसायंतपउमगंभीरविगडनाभा अणुम्भडपसत्थसुजातपीणकुच्छी सन्नतपासा सुजातपासा संगतपासा मियमायियपीणरतितपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठी कंचणकलसपमाणसमसहियलट्ठचुचूयआमेलगजमलजुयलवट्टियपओहराओ भुयंगअणुपुब्वतणुयगोपुच्छवट्टसमसहियनमियादेजलडहबाहा तंबनहा मंसलग्गहत्था कोमलपीवरवरंगुलीया निद्धपाणिलेहा ससिसूरसंखचकवरसोस्थियविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवस्थिप्पदेसपडिपुनगलकवोला चउरंगुलसुप्पमाणकंबवरसरिसगीवा मंसलसंठियपसत्थहणुया दालिमपुष्फप्पगासपीवरपलंबकुंचितवराधरा सुंदरोत्तरोहा दधिदगरयकुंदचंदवासंतिमउल अच्छिद्दविमलदसणा रत्तुप्पलपउमपत्तसुकुमालतालुजीहा कणवीरमुउलऽकु
%
अनुक्रम
%
[१९]
%
%
भ.व्या.१४॥
%%
~358~