SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [१], ------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक थिकैः तानेव 'आलपितुं वा' सकृत्सम्भाषितुं 'संलपितुं वा पुनः पुनः संलापं कर्तु, यतस्ते तसतरायोगोलकल्याः खल्वासना- १ आनन्दाउपासकशाडे दिक्रियायां नियुक्ता भवन्ति, नत्प्रत्ययश्च कर्मबन्धः स्यात् , तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तत्परिजनम्य वा मिथ्यात्व- ध्ययनं प्राप्तिरिति. प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदृशस्त्वम्" इत्यादि वाच्यमिति, तथा 'तेभ्यः' अन्ययूधिकेभ्योऽशनादि| ॥ १३ ॥ीदातुं वा सकृत् , अनुप्रदातुं वा पुनः पुनरित्यर्थः, अयं च निषेधो धर्मबुद्धथैव, करुणया तु दद्यादपि, किं सर्वथा न कल्पत इत्याह-निन्नत्थ रायाभिआंगणं' ति 'न' इति न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात् , तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतन्त्रता,गणः-समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात् , वलामियागा नाम-राजगणव्यतिरिक्तस्य बलवतः पास्तव्यं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहा-मातापितुपारवश्य गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपदो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिकामति | सम्यक्त्वमिति, 'वित्तिकन्तारेणं' ति वृत्तिः-जीविका नस्याः कान्तारम्-अरण्यं तदिव कान्तारं क्षेत्रं कालो वा वृत्तिकान्तार, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पडिग्गह' ति पात्रं 'पीढं ति पट्टादिकं 'फलगं ति 15 अवष्टम्भादिक फलक भिसज्जति पथ्यं 'अट्ठाई' ति उत्तरभूतानथानाददाति ।। (मू०८) तए णं सा सिवानन्दा भारिया आणन्देणं समणावामएणं एवं वुना समाणा हट्ठतुट्ठा कोडुम्बियपुरिस सद्दावेइ ना एवं वयासी-खिप्पामेव लहुकरण जाव पन्जुवासइ, नए णं समणे भगवं महावीरे सिवानन्दाए तीसे य महद ॥ १३ ॥ हाजाव धर्म कहेइ, तए णं सा मिवानन्दा समणस्म भगवश्री महावीरस्म अन्तिए धम्म सोच्चा निसग्म हद जावडा अनुक्रम [१०] For Pare आनंदस्य भार्या शिवानंदाया: धर्मश्रवण एवं व्रतस्विकार ~36~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy