SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [१], ------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक कप्पइ मे समणे निग्गन्थे फामुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुच्छणेणं पीढ कलयसिज्जासंथारपणं ओसहभेमज्जेण य पडिलामेमाणस विहरित्तएत्तिकडु इमं एयारूवं अभिग्गह अभिगिण्हइ २ ता पसिणाई पुच्छइ २ ता अट्ठाई आदियह २ ना समणं भगवं महावीरं तिक्खुत्तो वन्दइ २ ना ममणस्स भगवआ महावीरस्म अन्तियाी दृइएलासाओ चेइयाश्री पडिणिक्खमइ २ चा जेणेव वाणियगामे नयरे जेणेव मए गिहे तेणेव उवागच्छइ २ ना सिवानन्द भारियं एवं क्यासी-एवं खलु देवाणुप्पिए! मए समणस्स भगवओ महावीरस्स अन्तिए धम्मे निसन्त, मेऽवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुम देवाणुप्पिए ! ममणं भगवं महावीरं बन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुवइयं सत्तसिक्खा-| बइयं दुवालमविहं गिहिधम्म पडिवजाहि ॥ मू. ८॥ 'नो खलु' इत्यादि,नो खलु मम 'भदन्त भगवन! 'कल्पत' युज्यते अद्यप्रभृति'इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरातचारसम्यक्त्वपरिपालनार्थ तयतनामाश्रित्य 'अन्नउस्थिए वत्ति जनयूथाद् यदन्यद् यूथं-सवान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाः चरकादिकुतीथिकाः तान् , अन्ययूथिकदेवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अत्मतिमाल-R क्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वन्दितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तु, सद्भक्तानां मिथ्यावस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व-प्रथममनालप्तेन सता अन्यती अनुक्रम [१०] ~35
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy