________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [१],
------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक- देशाङ्गे
प्रत
सूत्रांक
मारणान्तिकी संलिख्यते-कृशीक्रियते शरीरकपायाद्यनयति संलेखना-तपोविशेष लक्षणा ततः पदत्रयस्य कर्मधारयः तस्या आनन्दाजोषणा-सेवना तस्या आराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोषणाराधना, तस्याः, 'इहलोगे- ध्ययन |त्यादि, इहलोको-मनुष्यलोकः तस्मिन्नाशंसा-अभिलामः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा ब्रताति| इत्येवंरूपा प्रार्थना १ एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि २, 'जीविताशंसाप्रयोगो' जीवित-पाणधारणं चारोपदेशः तदाशंसायाः--तदभिलापस्य प्रयोगो, यदि 'बहुकालमहं जीवेयम्' इति । अयं हि संलेखनावान्कविद्वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाबहुपरिवारावलोकनालोकश्लाघाश्रवणाचैवं मन्येत, यथा 'जीवितमेव श्रेयः, प्रतिपन्नानशनस्यापि यत एवंविधा मदुद्देशेन । विभूतितेते' इति ३, 'मरणाशंसाप्रयोगः' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ यदि 'शीघ्र म्रियेऽहम्' इतिस्वरूप इति ४, कामभोगाशंसाप्रयोगो “यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु" इति विकल्परूपः ५॥
तए ण मे आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुवइयं सत्तासिक्खावइयं दुवालसविहं सावयधम्म पडिवजइ २ ता समणं भगवं महावीरं वन्दइ नमसइ २ चा एवं वयासी-"नो खलु मे भन्ते ! कप्पइ अन्जप्पभिई अन्नउस्थिए वा अन्नउस्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वन्दित्तए वा नमसिनए वा, पुर्वि अणालतेणं आलविनए वा संलविनए बा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिगहेणं वित्तिकन्तारेण ।
अनुक्रम
l
untieraryara
सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं
~34~