________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [१],
------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
गिहिधम्म पडिवज्जइ . ना तमव धम्मियं जाणप्पवर दुरुह २ ना जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया ॥ मू०५॥ 'लहुकरण' इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइयमित्यादियांनवर्णको व्याख्यास्यमानसप्तमाध्ययनादवसेयः ।। (सू०९)
भन्ते ति भगवं गोयमे समणं भगवं महावीरं वन्दइ नमसइ २ ला एवं वयासी-पहू णं भन्ते ! आणन्दे समणो. वासए देवाणुप्पियाण अन्तिए मुण्डे जाव पवइनए ?. नो तिणटे ममद्रु, गोयमा ! आणन्दे णं समणोरासए रहूई वासाई मभणीवारगपरियागं पाउणिहिइ २ ना जाव मोहम्म कप्पे अनणे विमाणे देवताए उववजिहिइ । तत्थ णं अथगडाणं देवाणं चत्तारि पलिओक्माई दिई पष्णनानाथ णं आणन्दस्सऽवि समणोवामगस्म चनारि पलि
ओवमाठिई पष्णना। नए णं समणे भगवं! महावी अन्नया कार बहिया जाय विहरद ॥ मगर | 100तएणं से आणन्दे समोवासए जाए अभिगयजीवाजीचे जाव पडिलांभमाणे विहरद । तए णं मा सिवानन्दा भानिया समणोचानिया नारा जाय पडिलाभमाणी विहरइ । मू० ॥ तए णं तस्म आणदस्स हारवालास माराहि मीलवगुणंदमणपचक्याणपासहोवदामोहि अप्पाणं सांत्रमाणस्स चोइस
संवच्छतहकलाई समल्स मंचच्छरस्म अन्तरा वट्टमाणस्म अनश कयाइ पुरानावरनकालसजयसि बाजामयिं जागरमाणनम दंगशारदे बल्झस्थिप चिन्तिा पत्थिामणोगए मप ममुपजिन्था-एवं
अनुक्रम
[११]
For Paws
Jionakalam
~37~