SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [४] मूलं [...१५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः रजो- रेणुर्मलः प्रतीतः एतेषां बहुलं घनं यत्पदलं-वृन्दं तस्य भाडनी-नाशनी या प्रभा - कान्तिस्तत्कराणितत्कारीणि यानि तानि तथा तैः 'मुद्धसुहसिवच्छायसमणुबद्धेहिं मूर्धसुखा-शिरःसुखकरी शिवा निरुपद्रवा या छाया आतपवारणलक्षणा तथा समनुषद्वानि-अनवच्छिन्नानि यानि तानि तथा तैः 'वेरुलिपदंडसज्जि एहिं' वैडूर्यमदण्डेषु सज्जितानि वितानितानि यानि तानि तथा तैः 'वयरामयवत्थिणिउणजोइयअडसहरसवरकंचणस लागनिम्मिएहिं' वज्रमय्यां वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिताः 'अइसहस्स'सि अष्टोत्तरसहस्रसङ्ख्या या: (वर) काञ्चनशलाकास्ताभिर्निर्मितानि - घटितानि यानि तानि तथा तैः, 'सुविमलरपयहुच्छइएहिं सुष्ठु बिमलेन रजतेन रौप्पेण सुष्ठु छदितानि-छादितानि यानि तानि तथा तैः 'णिउणोवियमिसिमिसितमणिरयण सूरमंडलवितिमिरकर निग्गयपडिय पुणरविपञ्चीवयंतचंचलमरीइकययं विणिम्मुयंतेहिं' निपुणैः- कुशलैः शिल्पिभिर्निपुणं वा यथा भवत्येवं ओपितानि-परिकर्मितानि मिसिमिसायमानानि चिकचिकायमानानि यानि मणयश्च रत्नानि च तेषां सम्बन्धि यत् मरीचिकवचमिति सम्बन्धः किम्भूतं ? - सूरमण्डलस्य- आदित्यमण्डलस्य वितिमिरा-विहतान्धकारा ये करा:-किरणा निर्गता-अवपतिताः ते प्रतिहताः प्रतिस्वलिताः सन्तः प्रत्यवपतन्तः- प्रतिनिवर्त्तमाना यतः तत्तथा तच तच अञ्चलमरीचिकवचं चेति समासः तद् विनिर्मुञ्चद्भिरित्यधिकृत वाचनातोऽर्गलं, सप्रतिदण्डैरिति गुरुत्वादेकदण्डेन धारयितुमशक्यत्वेन प्रतिदण्डोपेतेः आतपत्रैर्धियमाणैर्विराजमाना इति व्यक्तं, तथा 'ताहि यत्ति तै For Parts Only ~352~ nayor
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy