SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत वृत्तिः [१५]] दीप अनुक्रम प्रश्नव्याक-रणात इव ये मरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवच-परिकरः परितो भावात् तं विनिर्मुश्वद्भिः वि ४ अधर्मर० श्रीअ-1किरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुञ्चद्भिः, वाचनान्तरे पुनरातपत्रवर्णक एवं दृश्यते-'अन्भपडल-शद्वारे भयदेव०४ा पिंगलुज्जलेहिं' अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानि च-कपिशानि सौवर्णशलाकामयत्वा-16 मैथुनसे दुज्वलानि च-निर्मलानि यानि तानि तथा तैः 'अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेय- विनः चित्तियविखिणिमणिहेमजालविरइयपरिगयरतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसो- बलदेव॥७५॥ हिएहिं' मङ्गलाभिः-माल्याभिः शतभक्तिभिः-शतसमयविच्छत्तिभिः छेकेन-निपुणशिल्पिना चित्रितानि- वासुदेवयानि तानि तथा किङ्किणीभिः-क्षुब्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्ट- वर्णन रतिदेन वा परिगतानि-समन्तादेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकधण्टिकाभिः प्रचलि-10 सू० १५ ताभि:-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्च यः शब्दस्तद्वतीभिश्च यानि शोभितानि तानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः, 'सपयरगमुत्तदामलम्बन्तभूसणेहि सप्रतरकाणि-आभर-| आणविशेषयुक्तानि यानि मुक्तादामानि-मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां | तानि तथा : 'नरिंदवामप्पमाणकंदपरिमंडलेहि' नरेन्द्राणां तेषामेव राज्ञां वामप्रमाणेन-प्रसारितभुजयुगल-18| |मानेन रुद्राणि-विस्तीर्णानि परिमण्डलानि च-वृत्तानि यानि तानि तथा तैः 'सीयायववायवरिसविसदोसणासएहि शीतातपवातवर्षविषदोषाणां नाशकः 'तमरयमलबहलपडलधाडणपहाकरेहि तमा-अन्धकारं REGROADCRECRACTEACHECRE [१९] ॥७५ - - ~351~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy