________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१५]
दीप
श्रित्याधीतं, स हि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणं विषमगिरिगुहायासिनं महाकेसरिणं उत्तराध
रोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याख्यानपक्षे पुनरेवं पाठः, | केसिमुहविष्फाडग'त्ति तत्र केश्यभिधानः कंसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूपरप्रक्षेपेण विदारितवानिति, हप्तनागदर्पमथना इदं च कृष्णमाश्रित्याधीतं, स हि किल यमुनाहदवासिनं घोरविषं महानाग पद्मग्रहणार्थ देऽवतीर्य निर्मथितवान, यमलार्जुनभनका इदमपि तमेवाश्रित्याधीतं, स हि पितृवैरिणी वि-10 द्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विकुर्विलयमलार्जुनवृक्षरूपी सरथस्य मध्येन गच्छतभूर्णनप्रवृत्तौ हतवान , महाशकुनिपूतनारिपथः इदमपि तथैव कृष्णपितृवैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगत्रीरूपयोः गन्त्रीसमारोपितयालावस्थकृष्णयोः कृष्णपक्षपातिदेवतया विनिपातितत्वात्, कसमुकुट
मोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन कंसाभिधानो मधुराराजोऽमर्यादुद्गीर्णलाखदो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाः इदमपि
तथैव, यतः कृष्णो राजगृहनगरनायकं जरासन्धाभिधानं नवमप्रतिवासुदेवं कंसमारणप्रकुपितं महासङ्ग्रामप्रवृत्तं विनिपातितवान् , तथा 'तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमाना इति सम्बन्धः, अविरलानि धन-18 शलाकावत्वेन समानि तुल्यशलाकतया सहितानि-संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचय:-आदित्यकि
अनुक्रम
[१९]
SHREmiratna
M
~350~