SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१५] प्रश्नव्याक- श्रातिशयवद्भिधामरैः कलिता इति सम्बन्धः, किम्भूतैः ?-प्रवरगिरेयस्कुहरं तत्र यद्विहरणं-विचरणं गवा- र० श्रीअ- मिति गम्यते तत्र समुद्धृतानि-उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकृ- भयदेव० तं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्वात् स्त्रीलिङ्गानिर्देशः कृत इति, निरूपहतं-नीरोगं यच्चमरी- वृत्तिः णां-गोविशेषाणां पश्चिमशरीरं-देहपश्चाद्भागः सत्र सजातानि यानि तानि तथा तैः 'अमइल'त्ति अमलिन पाठान्तरेणाऽऽमलितं-आमृदितं यत् सितकमलं-पुण्डरीकं विमुकुलं च-विकसितं उज्वलितं च-दीसं यद्रजतलागिरिशिखरं विमलाच ये शशिन: किरणास्तत्सदृशानि बर्णतो यानि तानि तथा, कलधीतवदू-रजतव-1 निर्मलानि यानि तानि तथा, ततः कर्मधारयस्ततस्तैः, पवनाहतो-वायुताडितः सन् चपलं यथा भवत्येवं चलितः सललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रसूतक्षीरोदकप्रवरसागरस्य य उत्पूरो-जलप्लकः स. तथा तद्वचञ्चलानि यानि तानि तथा तैः, चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितः-अभ्यस्त आवासो-निवासो विशदश्च-धवलो वेषो-नेपथ्यमाकारो यासा तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिरिति व्यक्तं, अवपातोत्पातयोः-अधोगमनोर्ध्वगमनयोः 'चवलजइण'त्ति चपलवस्त्वन्तरजयी शीघो वेगो यास तास्तथा ताभिहसवधूभिरिव-हंसिकाभिरिव कलिताः-युक्ता वासुदेवबलदेवा इति प्रक्रमः, पुनरपि किम्भूतैः चामरैः?-नानामणयः चन्द्रकान्तायाः कनकं च-पीतवर्ण सुवर्ण महान् अहे:-अ? यस्य तन्महार्ह तपनीयं-रक्तवर्ण सुवर्ण एतेषामज्वलविचित्रा दण्डा येषां तानि तथा तैः इह च अधर्म दारे सेविनः | बलदेववासुदेववर्णन सू०१५ दीप अनुक्रम [१९] ॥ ६॥ ~353~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy