SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [४] मूलं [...१५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः ॥ ७२ ॥ Education Internation वसभघातिणो केसरिमुहविष्फाडगा दरितनागदप्पमद्दणा जमलजुणभंजगा महासउणिपूतणारिवू कंसमजमोडगा जरासिंधमाणमहणा तेहि य अविरलसमसहियचंड मंडलसमप्पमेहिं सूरमिरीयकवयं विि म्मुयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिज्जतेहिं विरायंता ताहि य पवरगिरिकुहर विहरणसमुट्ठियाहिं निरुवयचमरपच्छिमसरीर संजाताहिं अमइलसियकमल विमुकुलुज्जलितरयत्तगिरिसिहर विमलससिकिरणसरिसकलहोय निम्मलाहिं पवणायचचलचलियसल लिय पणच्चियवी इपसरियखीरोद्गपवरसागरुप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं उवाउप्पातचवलजयिण सिग्ध वेगाहिं हंसवधूयाहिं चैव कलिया नाणामणिकणगमहरिहत वणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयष्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धराय कुलसेवियाहिं कालागुरुपवर कुंदुरुक्क तुरुक्क धूववसवासविसदगंधुद्धयाभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंग अजिता अजितरा हलमुसलकणगपाणी संखचक्कगयसत्तिणंदगधरा पवरुज्जलसुकतविमल कोथूभतिडधारी कुंडलडोवियाणणा पुंडरीयणयणा एगावलीकंठरतियबच्छा सिरिवच्छसुलंछणा वरजसा सब्वोउयसुरभिकुसुमसुरइयपलं बसोहंतविय संतचित्तवणमालरतियबच्छा अनुसयविभत्तलक्खणपसत्थ सुंदरविराइयंगमंगा मत्तगय वरिंदललियविकमविलसियगती कडिमुत्तगनीलपीत कोसिज्जवाससा पत्ररदित्ततेया सारयनवथणियम हुरगंभीरनिद्धघोसा नरसीहा सीहविकमगई अत्थमियपवररायसीहा सोमा बारवइपुन्नचंदा For Parts Only ~ 345 ~ ४ अधर्म द्वारे मैथुनसे बलदेववासुदेववर्णनं सू० १५ ॥ ७२ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy