________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मूलं [१५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१५]
दीप
तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति-प्रामुवन्ति मरणधर्म-मृत्युलक्षणं जीवपर्यायं अवितृप्ताःअतृप्ताः कामानां-अब्रह्माङ्गानाम् ।
भुजो भुजो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजयमादियदसाराणं पज्जुन्नपतिवसंवअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अछुट्टाणयि कुमारकोडीणं हिययदयिया दे वीए रोहिणीए देवीए देवकीए य आणंदहिययभावनंदणकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया णाणामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसहस्ससामी गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसहस्सथिमिणिवुयपमुदितजणविविहसासनिष्फज्जमाणमेइणिसरसरियतलागसेलकाणणआरामुजाणमणाभिरामपरिमंडियस्स दाहिणडवेयहगिरिविभत्तस्स लवणजलहिपरिगयस्स छविहकालगुणकामजुत्तस्स अद्धभरहस्स सामिका धीरकित्तिपुरिसा ओहवला अइबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणा साणुकोसा अमच्छरी अ. चवला अचंडा मितमंजुलपलावा हसियगंभीरमहुरभणिया अन्भुवगयवच्छला सरपणा लक्खणवंजणगुणोषवेया माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगा ससिसोमागारकतपियदसणा अमरिसणा पयंडडंडप्पयारगंभीरदरिसणिज्जा तालद्धउम्बिद्धगरुलकेऊ बलवगगजंतदरितदप्पितमुट्ठियचाणूरमूरगा रिट्ठ
अनुक्रम
[१९]
SHREmirat
n
a
~3444