________________
आगम
(१०)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१९]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [४]
श्रुतस्कन्ध: [१],
मूलं [१५...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक
र० श्रीअ
भयदेव० "वृत्तिः
॥ ७१ ॥
१
मानावस्थं न तु विरामावस्थं स्तनितं मेघगर्जितं तद्वन्मधुरो गम्भीरः निग्धश्च घोषो येषां ते तथा, वाच- १४ अधर्मनान्तरे 'सागरनवे' त्यादि दृश्यते, उत्पन्नसमस्तरत्नाश्च ते चक्ररत्नप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतु- द्वारे देश, तद्यथा - 'सेणावह १ गाहावइ २ पुरोहिय ३ तुरग ४ बहु ५ गय ६ इत्थी ७ । चक्रं ८ छतं ९ चम्म १० मणि ११ कागणि १२ वग्ग १३ दंडो य १४ ॥ १ ॥” नवनिधिपतयः, निधयश्चैवम् - "नेसप्पं १ पंड २ १ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५ । काले य ६ महाकाले ७ माणवर्ग महानिही ८ संखे ९ ॥ १ ॥” समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता- भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः- हस्त्यश्वरथपदातिलक्षणैरुपेताञ्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः समनुगम्यमानपथाः, एतदेव दर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसा प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकल:- पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः-शौण्डीरास्त्रैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च- प्राप्तख्यातय इति विग्रहः, समस्त भरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः पर्वतैः वनैः - नग| रविप्रकृष्टैः काननैश्च-नगरासन्नैर्य तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इति प्रतीतं निर्विष्टं परिभुक्तं सञ्चितं पोषितं सुखं यैस्ते तथा, अनेकवर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिर्लास्यमानाः - विलास्यमाना: अतुला - निरुपमा ये शब्दस्पर्शरसरूपगन्धास्ते
For Parts Only
~343~
मैथुनासे
विनः -
चक्रवर्त्ति
वर्णनं
सू० १५
॥ ७१ ॥
nary.org