SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० ( मूलं + वृत्ति:) अध्ययनं [४] श्रुतस्कन्ध: [१], मूलं [१५...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ भयदेव० "वृत्तिः ॥ ७१ ॥ १ मानावस्थं न तु विरामावस्थं स्तनितं मेघगर्जितं तद्वन्मधुरो गम्भीरः निग्धश्च घोषो येषां ते तथा, वाच- १४ अधर्मनान्तरे 'सागरनवे' त्यादि दृश्यते, उत्पन्नसमस्तरत्नाश्च ते चक्ररत्नप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतु- द्वारे देश, तद्यथा - 'सेणावह १ गाहावइ २ पुरोहिय ३ तुरग ४ बहु ५ गय ६ इत्थी ७ । चक्रं ८ छतं ९ चम्म १० मणि ११ कागणि १२ वग्ग १३ दंडो य १४ ॥ १ ॥” नवनिधिपतयः, निधयश्चैवम् - "नेसप्पं १ पंड २ १ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५ । काले य ६ महाकाले ७ माणवर्ग महानिही ८ संखे ९ ॥ १ ॥” समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता- भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः- हस्त्यश्वरथपदातिलक्षणैरुपेताञ्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः समनुगम्यमानपथाः, एतदेव दर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसा प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकल:- पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः-शौण्डीरास्त्रैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च- प्राप्तख्यातय इति विग्रहः, समस्त भरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः पर्वतैः वनैः - नग| रविप्रकृष्टैः काननैश्च-नगरासन्नैर्य तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इति प्रतीतं निर्विष्टं परिभुक्तं सञ्चितं पोषितं सुखं यैस्ते तथा, अनेकवर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिर्लास्यमानाः - विलास्यमाना: अतुला - निरुपमा ये शब्दस्पर्शरसरूपगन्धास्ते For Parts Only ~343~ मैथुनासे विनः - चक्रवर्त्ति वर्णनं सू० १५ ॥ ७१ ॥ nary.org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy