________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [१५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१५]
दीप
उदूखले जलेन सह कुदृयित्वा वुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि दुकूलानि वरचीनानीति-दुकूलवृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि-पट्टानि कौशेयकानि-कौशेयककारोवानि वस्त्राणि श्रोणीसूत्रक-कटीसूत्रक एभिविभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निम्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कापीरसिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे, तथा वरसुरभिगन्धा:-प्रधानमनोज्ञपुटपाकलक्षणा
गन्धाः तथा चरचूर्णरूपा वासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि-भृतानि शि-IN रासि-मस्तकानि येषां ते तथा, कल्पितानि-ईप्सितानि छेकाचार्येण-निपुणशिल्पिना सुकृतानि-सुष्टु विहि-I तानि रतिदानि-सुखकारीणि माला-आभरणविशेषः कटकानि-कणानि पाठान्तरेण कुण्डलानि-प्रतीतानि अङ्गदानि-याह्वाभरणविशेषाः तुटिका-याहुरक्षिकाः प्रवरभूषणानि च-मुकुटादीनि मालादीन्येव वा प्रवरभूषणानि पिनहानि-बद्धानि देहे येषां ते तथा, एकावली-विचित्रमणिका एकसरिका कण्ठे-गले सुर-17 चिता वक्षसि-हृदये येषां ते तथा, प्रलम्बो-दीर्घः प्रलम्बमानो-लम्बमानः सुकृता-सुरचितः पटशाटक:-उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभि:-अङ्गुलीयकैः पिङ्गला:-पिङ्गाः अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्वलं नेपथ्य-वेषो रचितं रतिदं वा 'चिल्लगंति लीनं दीप्यमानं वा विराजमान-शोभमानं येषां तेन वा विराजमाना येते तथा, तेजसा दिवाकर इव दीसा इति प्रतीतं, शारद-शरत्कालीनं यत् नव-उत्प
अनुक्रम
[१९]
~342~