SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० ( मूलं + वृत्ति:) अध्ययनं [४] श्रुतस्कन्ध: [१], मूलं [१५...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ४ अधर्म द्वारे मैथुनासेविनः ॥ ७० ॥ | मकरो-जलचरविशेषः हारः प्रतीतः 'गागर'ति स्त्रीपरिधानविशेषः नूपुरं पादाभरणं नगः- पर्वतो नगरंप्रतीतं वैरं वज्रं किन्नरो वायविशेषो देवविशेषो वा मयूरवर राजहंससारसचकोरचक्रवाकमिथुनानि प्रसि द्वानि चामरं प्रकीर्णकं खेटकं फलकं पब्बीसकं विपक्षी वाद्यविशेषी वरतालवृन्तं व्यञ्जनविशेषः श्रीकाभिषेको-लक्ष्म्यभिषेचनं मेदिनी पृथ्वी खड्गः-असि अङ्कुशध-सृणिर्विमलकलशो भृङ्गारश्च भाजनविशेषः बर्डमानकं शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि माङ्गल्यानि उत्तमानि - प्रधानानि : चक्रवर्चिॐ विभक्तानि च विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति ये ते तथा, तथा द्वात्रिंशता राजवराणां सहस्रैरनुयातः- अनुगतो मार्गों येषां ते तथा चतुःषष्टिः सहस्राणि यासां तास्तथा ताम्र ताः प्रवरयुवतयश्च तरुण्य इति समासः तासां नयनकान्ताः- लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा-प्रभा येषां ते रक्ताभाः 'पमपम्ह'त्ति पद्मगर्भाः कोरण्टकदाम- कोरण्टकाभिधानपुष्पत्रक चम्पकः- कुसुमविशेषः सुतप्तवरकनकस्य यो निकषो-रेखा स तथा तत एतेषामिव वर्णों येषां ते तथा, सुजातानि सुनिष्पन्नानि सर्वा व्यङ्गानि अवयवा यत्र तदेवंविधं सुन्दरमङ्गं शरीरं येषां ते तथा महार्घाणि - महामूल्यानि वरपतनोनतानि - प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणि विविधरागरञ्जितानि एणी-हरिणी प्रेणी च तद्विशेष एव तचम्र्मनिम्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नीलमृगाणि चेत्यादिभिर्वचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीति दुकूलो वृक्षविशेषस्तस्य वल्कं गृहीत्वा वर्णनं सू० १५ प्रक्षव्याक र० श्रीअभयदेव० वृत्तिः For Park Use Only ~341~ ॥ ७० ॥ nary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy