SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], ----------------------- अध्य यन [४]----------------------- मूलं [१५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१५] दीप सागरंतं धीरो भोलूण भरहवासमिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्स्वामित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रधानत्वात् मरुद्धृषभकल्पा:देवनाथभूताः मरुजवृषभकल्पा वा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अध्यधिकंअत्यर्थ राजतेजोलक्ष्म्या दीप्यमानाः सौम्या-अदारुणा नीरजा वा राजवंशतिलका:-तन्मण्डनभूताः, तथा रविशश्यादीनि वरपुरुषलक्षणानि ये धारयन्ति ते तथा, तन्त्र रवि शशी शङ्खो वरचक्रं खस्तिकं पताका यवो मत्स्यश्च प्रतीताः कर्मक:-कच्छपः रथवर:-प्रतीतः भगो-योनिः भवन-भवनपतिदेवावासो विमान-वैमा- निकनिवासः तुरगस्तोरणं गोपुरं च प्रसिद्धानि मणि:-चन्द्रकान्तादि रत्नं-कतनादि नन्यावतों-नवकोणः | खस्तिकविशेषः मुशलं लागलं च प्रसिद्धे सुरचितः-सुष्ठकृतः सुरतिदो वा-सुखकरो यो वरः कल्पवृक्षःकल्पद्रुमः स तथा मृगपति:-सिंहो भद्रासन-सिंहासनं सुरुची रूदिगम्या आभरणविशेष इति केचित हा स्तूप-प्रतीतः वरमुकुट-प्रवरशेखरः 'सरियत्ति मुक्तावली कुण्डलं-कर्णाभरणं कुञ्जरो वरवृषभश्च प्रतीती| लाद्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरं वा गृहं गरुड:-सुपर्णः ध्वजा-केतुः इन्द्र केतुः-इन्द्रयष्टिः दर्पण आदर्शः अष्टापद-गृतफलक कैलाशः पर्चतविशेषो वा चापं च-धनुः बाणो-मार्गणः नक्षत्रं मेघश्च प्रतीती| 8 मेखला-काशी वीणा-प्रतीता युग-यूपः छत्रं-प्रतीतं दाम-माला दामिनी-लोकरूढिगम्या कमण्डलु:-कुराण्डिका कमलं घण्टा च प्रतीते वरपोतो-बोधित्थः शूची-प्रतीता सागर:-समुद्रः कुमुदाकर:-कुमुदखण्डः अनुक्रम [१९] ~340~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy