________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्धः [१], ----------------------- अध्य यन [४]----------------------- मल [१५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
४ अधर्म
प्रत
द्वारे
प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः
सत्रांक
[१५]
वर्णन
दीप अनुक्रम
अज्ञानपरिणामेनानुन्मुक्ता-अविमुक्ताः तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते | पञ्जरमिव-आत्मशकुनेबन्धनस्थानमिव कुर्वन्ति-विधति सुरादय इति प्रकृतं, कथं?-'अन्योऽन्यस्य' परस्परस्यासेवनया-अब्रह्माश्रितभोगेन, कचित्पाठः 'अण्णोऽण्णं सेवमाण'त्ति कण्ठ्यश्च, पूर्वोक्तप्रपश्चार्थमेवाह-भूयःमैथुनासे|-पुनरपीदं विशेषेणाभिधीयते-असुरसुरतिर्यमनुष्येभ्यो ये भोगा:-शब्दादयस्तेषु या रतिः-आसक्तिस्तत्म-18 विनः धाना ये विहारा:-विचित्रक्रीडाः तैः सम्प्रयुक्ता येते तथा, ते च के ते इत्याह-चक्रवर्तिनः-राजातिशयाः। चक्रवर्तिससागरां भुक्त्वा वसुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्त्तिवेऽतुलशब्दादींश्चानुभूयोपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किंविधास्ते इत्याह-सुरनरपतिभिः-सुरेश्वरनरेश्वरैः सत्कृताः- सू०१५ |पूजिताः ये ते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव, क?-देवलोके-खर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिना नगाना-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिजनप्रधानस्थानानां जनपदानां-देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखाना-जलस्थलपथयुक्तानां खेदानां धूलीमाकाराणां कर्बटानां-कुनगराणां मडम्बानां-दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थ धान्यादिसंवहनोचितदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहस्रमण्डिता या सा तथा तां, स्तिमितमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनां एकमेव छत्रं यत्र एकराजत्वात्सा एकछत्रा तां ससागरां तां भुक्त्वा-पालयित्वा वसुधां-पृथ्वीं भरताद्धादिरूपां माण्डलिकत्वे, एतच पदद्वयमुत्तरत्र 'हिमवन्त-15
KACADERST-KO-K
[१९]
॥६९॥
~339~