________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१५]
ॐk
दीप
पुण्यकयतवापभावा निविट्ठसंचियसुहा अणेगवाससयमातु+तो भजाहि य जणवयपहाणाहिं लालियंता
अतुलसद्दफरिसरसरूवर्गधे अणुभवेत्ता तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ॥ भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अपितृप्ता: कामानामिति सम्पन्धः, किम्भूतास्ते?-प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो 'महावलपराक्रमाः' तत्र वलं-शारीरः प्राणः पराक्रमस्तु -साधिताभिमतफलपुरुषकारः, अत एव महाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागरा इव सागरा येते तथा दुर्द्धरा-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धरा:-प्रधानघानुष्किका नरवृषभाः-नराणां प्रधानाः 'रामकेसव'त्ति इह येविति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्थामवसपिण्यां नवमस्थानव-18 सिनी बहुजनप्रतीताद्भुतभूतजनचरिती 'अस्थमिया' इत्यनेन 'तेवि उवणमन्ति मरणधम्म'मित्यनेन च वक्ष्य-13 माणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवइपुण्णचंदा' इति पदं यावत्, अथवा पलदेवादीनेव नामान्तरेणाह-'रामकेसत्ति नामान्तरेण रामकेशवा, अथ कीदृशास्ते इत्याहभ्रातरौ द्वन्द्वापेक्षया सपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौ आदी येषां ते वसुदेवसमुद्रविजया-] दिकास्ते च ते दशाहोश्चेति समासस्तेषां हृदयदयिता इति योगः, एषां च समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च-"समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा । हिमवानचलश्चैव, धरणः पूरणस्तथा ॥१॥ अभिचन्द्रश्च मवमो, बसुदेवश्च वीर्यवान् ॥” इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषधौल्मुकसारणगजसुमु
अनुक्रम
[१९]
प्र.व्या.१३
~346~