________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्कन्धः [१], ----------------------- अध्य यनं [४]----------------------- मलं [१५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
प्रक्षन्याकर०श्रीअभयदेव० वृत्तिः
सुत्रांक
४ अधर्म| द्वारे | मैथुनसे
विनः चक्रवर्षिवर्णन सू०१५
[१५]
॥६८॥
तुरयतोरणगोपुरमणिरयणनंदियावत्तमसलणंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरुविचूभवरमउडसरियकुंडलकुंजरवरवसभदीवमंदिरगलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नरमयूरवररायहससारसचकोरचकवागमिहुणचामरखेडगपब्बीसगविपंचिवरतालियंटसिरियाभिसेयमेइणिखग्गंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसं वररायसहस्साणुजायमग्गा चउसद्विसहस्सपवरजुवतीण णयणकता रत्ताभा पउमपम्हकोरंटगदामचंपकसुतयवरकणकमिहसवन्ना सुजायसब्ब. गसुंदरंगा महग्यवरपट्टणुग्गयविचित्तरागएणिपेणिणिम्मियदुगुलवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगा वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलबमाणसुकयपडउत्तरिजमुदियापिंगलंगुलिया उजलनेवस्थरइयचेलगविरायमाणा तेएण दिवाकरोब्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उप्पन्नसमत्तरयणचकरयणप्पहाणा नवनिहिवाइणो समिद्धकोसा चाउरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुर. गवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोकनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवणकाणणं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुबकडतवप्पभावा निविद्वसंचियसुहा अणेगवाससयमायुर्वतो भजाहि य जणवय
दीप
अनुक्रम
[१९]
॥६८॥
For P
OW
~337~