________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१४]
दीप
|२३ गुह्यं गोपनीयत्वात् २४ बहुमानः बहूनां मतत्वात् २६ ब्रह्मचर्य-मैथुनविरमणं तस्य विनो-व्याघातो यः
स तथा २६ व्यापत्ति:-भ्रंशो गुणानामिति गम्यते २७ एवं विराधना २८ प्रसङ्ग:-कामेषु प्रसजनमभिष्वङ्गः |२९ कामगुणो-मकरकेतुकार्य ३० इतिः-उपप्रदर्शनेऽपिचेति समुच्चये तस्य-अब्रह्मणः एतानि-उपदर्शितस्वरूपाणि एवमादीनि-एवंप्रकाराणि नामधेयानि त्रिंशत् भवन्ति, काकाऽध्येयं, प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः । उक्तं यन्नामेति द्वारं, अथ ये तत् कुर्वन्तीति द्वारमुच्यते
तं च पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवपथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकदियकूहडपयंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइसविमाणवासिमणुयगणा जलयरथलयरखहवरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया तहाए बलवईए महईए समभिभूया गढिया य अतिमुच्छिया य अर्बभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दंसणचरितमोहस्स पंजरं पिव करेंति अन्नोऽयं सेवमाणा, भुजो असुरसुरतिरियमणुअभोगरतिविहारसंपउत्ता य चक्कवट्टी सुरनरवतिसकया सुरवरुब्य देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टणसहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभा मरुयवसभकप्पा अध्भहियं रायतेयलच्छीए दिपमाणा सोमा रायसतिलगा रविससिसंखयरचकसोत्थियपडागजवमच्छकुम्मरहबरभगभवणविमाण
अनक्रम
REscam
अब्रमन: त्रिंशत् नामानि
~336~