SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत [१४] दीप प्रश्नव्याक-18'विग्गहों त्ति विग्रहः-कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते, उक्तं च-"ये रामरावणादीनां, सङ्घामा ग्र- अधर्मर० श्रीअ- स्तमानवाः । श्रूयन्ते खीनिमित्तेन, तेषु कामो निवन्धनम् ॥१॥' अथवा 'बुग्गहो'त्ति व्युद्भहो-विपरीतो- द्वारे भयदेवाऽभिनिवेशस्तत्प्रभवत्वाचास्य तथैवोच्यते, यतः कामिनामिदं खरूपम्-“दुःखात्मकेषु विषयेषु सुखाभिमान, अब्रह्मवृत्तिः सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्नामानि ॥१॥"१२ विघातो गुणानामिति गम्यते, यदाह-'जइ ठाणी' [जइ मोणी जड़ मुंडी बक्कली तबस्सी वा। सू०१४ ॥६७॥ पत्थंतो अ अभं बंभावि न रोयए मझं ॥१॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ॥२॥ यदि कायोत्सर्गवान् यदि मीनी यदि मुण्डः ब-18 ल्कली तपखी वा । प्रार्थयन् अब्रह्म ब्रह्मापि न रोचते मम ॥१॥ तर्हि पठितं तर्हि गुणितं तर्हि मुणितंतथेच चेतित आत्मा ॥ आपत्तिप्रेरितोऽपि यदि न करोत्यकार्यम् ॥२॥] गाथाद्वयं १३ विभङ्गो-विराधना गुणानामेव १४ विभ्रमो-भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्ध्या प्रवर्त्तनात् विभ्रमाणां चा-मदनविकाराणामाश्रयत्वाद्विभ्रम इति १५ अधर्मः अचारित्ररूपत्वात् १६ अशीलता-चारित्रवर्जितत्वम् १७ ग्रामधर्माः-शब्दादयः कामगुणास्तेषां तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः अब्रह्मपरो हि तां करोतीति अ ब्रह्मापि तथोच्यते १८ रतिः-रतं निधुवनमित्यर्थः १९ रागो-रागानुभूतिरूपत्वादस्य कचिद्रागचिन्तेतिपाठः द/२० कामभोगैः सह मारो-मदनः मरणं वा कामभोगमारः २१ वैरं वैरहेतुत्वात् २२ रहस्यमेकान्तकृत्यत्वात्। अनक्रम - - SAREairandiind अब्रमन: त्रिंशत् नामानि ~335~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy