SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [१४] दीप विष्यसी ॥१॥"ति ६ वाधना बाधहेतुत्वात् केषामित्याह-'पदानां संयमस्थानां प्रजानां चा-लोकानां, आह| च-"यह लोकेऽघपरे नराणामुत्पद्यते दुःखमसह्यवेगम् । विकाशनीलोत्पल चारुनेत्रा, मुक्त्वा खियस्तत्र | MIन हेतुरन्यः ॥१॥" ७ दो-देहदृप्तता तजन्यत्वादस्य दर्प इत्युच्यते, आह च-"रसा पगामं न निसेवि यब्वा, पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिद्दवन्ति, दुर्म जहा साउफलं तु पक्खी ॥१॥ [रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा भवन्ति । दृप्तं च कामाः समभिद्रवन्ति दुमं यथा खादफलं तु पक्षिणः ॥१॥] अथवा दर्पः-सौभाग्याथभिमानस्तत्प्रभवं चेदं, नहि प्रशमाईन्यादा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम्--"प्रशान्तबाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः। मैथु-र नव्यतिरेकिण्यो, यदि रागं न मैथुनम् ॥१॥"८ मोहो-मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वावस्याज्ञानरूपत्त्वाद्वा मोह इस्युच्यते, आह च-"दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागाहात्रेषु यन्मोदते ॥१॥"९ मनःसंक्षोभा-चित्तचलनं तद्विनेदं न जायते इति तदेवोच्यते, उच्यते च-"निकडक डक्खकंडप्पहारनिन्भिन्नजोगसन्नाहा । महरिसिजोहा जुवईण जंति सेवं विगयमोहा ॥१॥"[.निकृष्टकटाक्ष-11 काण्डमहारनिर्भिन्नयोगसन्नाहाः।महर्षयो योद्धारो युवतीना सेवां यान्ति विगतमोहाः ॥ १॥ उपशान्तमोहा| अपि] १० अनिग्रह:-अनिषेधो मनसो विषयेषु प्रवर्त्तमानस्येति गम्यते, एतत्प्रभवत्वाचास्यानिग्रह इत्युक्तं ११ अनक्रम १८ प्र.व्या. १२ अब्रह्मन: त्रिंशत् नामानि ~334~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy