________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्रांक
[१३]
दीप
प्रश्नव्याक- लाभस्य ॥१॥] चिरपरिचित-अनादिकालासेवितं चिरपरिगतं वा पाठः अनुगतं-अनवच्छिन्नं दुरन्तं-दुष्ट- अधर्मर० श्रीअ- फलं चतुर्थेमधर्मद्वार-आश्रवद्वारमिति । अब्रह्मखरूपमुक्तं, अथ तदेकार्धिकद्वारमाह
द्वारे भयदेव तस्स य णामाणि गोन्नाणि इमाणि होति तीस, तंजहा-अबभं १ मेहणं २ चरंत ३ संसग्गि ४ सेवणा
अब्रह्मवृत्तिः धिकारो ५ संकप्पो ६ वाहणा पदाणं ७ दप्पो ८ मोहो ९ मणसंखेवो १० अणिग्गहो ११ बुग्गहो १२
नामानि विधाओ १३ विभंगो १४ विन्भमो १५ अधम्मो १६ असीलया १७ गामधम्मतित्ती १८ रती १९ राग
सू०१४ ॥६६॥
कामभोगमारो २१ घेरं २२ रहस्सं २३ गुज्झं २४ बहुमाणो २५ बंभचेरविग्धो २६ वावत्ति २७ विराहणा २८ पसंगो २९ कामगुणो ३० त्तिविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (सूत्रं १४) 'तस्से'त्यादि सुगम, अब्रह्म-अकुशलानुष्टानं १ 'मैथुन' मिथुनस्य-युग्मस्य कर्म २ चतुर्थ आश्रवद्वारमिति गम्यते, पाठान्तरेण 'चरंत'ति चरत्-विश्वं व्याप्नुवत् ३ संसर्गिः-सम्पर्कः ततः, स्त्रीपुंससङ्गविशेषरूपत्वात् लासंसर्गजन्यत्वाद्वाऽस्य संसगिरित्युच्यते, आह च-"मामापि स्त्रीति संहादि, विकरोत्येव मानसम् । किं पु-IX सानदेर्शनं तस्या, विलासोल्लासितभ्रवः ॥१॥"४ सेवनानां-चीर्यादिप्रतिसेवनानामधिकारो-नियोगः सेवना४ाधिकारः, अब्रह्मप्रवृत्तो हि चौर्यायनर्थसेवावधिकृतो भवति. आह च-"सर्वेऽनर्था विधीयन्ते, नरैरर्थक-1
लालसैः। अथेस्तु प्रायते प्रायः, प्रेयसीप्रेमकामिभिः॥१॥" ५ सङ्कल्पो-विकल्पस्तत्प्रभववादस्य सङ्कल्प । ६६ ।। इत्युक्तं, उक्तंच-"काम! जानामि ते रूपं, सङ्कल्पास्किल जायसे। न त्वां सङ्कल्पयिष्यामि, ततो मे न भ-1
अनक्रम
CRENAKORESCARENA
[१७]
SARERainintamarana
अब्रह्मन: त्रिंशत् नामानि
~333~