SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१३] दीप अनुक्रम [१७] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययन [ ४ ] मूलं [१३] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः अब्रह्मन: स्वरूपं नस्यं दुःखानि चात्मदोषेण ॥ १ ॥ ] वधः-ताडनं बन्धः - संगमनं विघातो- मारणमेभिरपि दुष्करो विधातो यस्य तद्बन्धविधातदुर्विधातं, गाढरागाणां हि महापद्यप्यन्नभेच्छा नोपशाम्यनि, आह च - "कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । व्रणैः पूयक्तिनैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ १ ॥” दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तं, & ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं यदाह - "तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुतो । बंध चरितमोहं दुबिपि चरितगुणधाई ॥ १ ॥" [तीव्रकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः वनानि चारित्रगुणघातिनं द्विविधमपि चारित्रमोहं ॥ १ ॥] द्विविधं कषायनोकषायमोहनीयभेदात्, यत्पुनर्दर्शनमोहस्य हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि तद्धेतुप्रतिपादिका गाथैवं श्रूयते--'अरिहंतसिद्धचे अतवसु अगुरुसाहसंघपडणीओ। बंधति दंसणमोहं अनंतसंसारिओ जेणं ॥ १ ॥ [अर्हसि चैत्यतपस्विश्रुतगुरुसाधुसंघप्रत्यनीकः । बभाति दर्शनमोहमनन्तसंसारिको येन ॥ १ ॥] भवतीतीह वाक्यशेषः, सत्यं, किन्तु स्वपक्षान्ब्रह्मासेवनेन या सङ्घप्रत्यनीका तथा दर्शन मोहं बनतोऽब्रह्मचर्य दर्शनमोहहेतुतां न व्यभिचरति, भण्यते च खपक्षाब्रह्मासेवकस्य मिध्यात्वबन्धोऽन्यथा कथं दुर्लभवोधिरसाथभिहितः, आह च-- " संजइचउत्थभंगे चेद्वे य पबयणुड्डाहे । रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ १ ॥ति, [ संयतीचतुर्थभङ्गे चैत्यद्रव्यभक्षणादौ च प्रवचनोडा हे । ऋषिघाते च चतुर्थे मूलेऽग्निर्बोध For Palata Use On ~332~ yor
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy