________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [४] ----------------------- मलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
प्रश्नव्याक- र० श्रीअभयदेव० वृत्ति
४ अधर्म
द्वारे अब्रह्मस्वरूपं
सत्रांक
[१३]
सू०१३
॥६५॥
दीप
लषणीयं, यतः-"हरिहरहरिण्यगर्भप्रमुखे भुवने न कोऽध्यसौ सूरः। कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः॥१॥" पङ्को-महान् कर्दमः पनक:-स एव प्रतला सूक्ष्मः पाशो-पन्धनविशेषो जालं-मत्स्यबन्धन | एतद्भूत-एतदुपमं कलङ्कनिमित्तत्वेन दुर्विमोचनत्वेन साधात्, उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरु- पस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्ठमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥१॥" तथा स्त्रीपुरुषनपुंसकवेदानां चिहूं-लक्षणं यसत्सथा, तपःसंयमब्रह्मचर्यविन्न इति व्यक्तं, तथा भेदस्य-चारित्रजीवितनाशस्यायतनानि-आश्रया ये बहवः प्रमादा-मद्यविकथादयस्तेषां मूलं-कारणं यत्तत्तथा, आह च-"किं किं ण कुणइ किं किं न भासप चिंतएवियन किं किं? । पुरिसो विसयासत्तो विहलंघलिउच्च मजेण ॥१॥"किं किं न करोति किं किं न भाषते चिन्तयत्यपि च न कि किम् ? । पुरुषो विषयासक्तो मधेन मत्त इव ॥१॥] कातरा:-परीषहभीरवः अत एव कापुरुषा:-कुत्सितनरास्तैः सेवितं यत्तत्तथा, सुजनानां सर्वपापविरतानां यो जना-समूहस्तस्य वर्जनीयं-परिहरणीयं च यत्तत्तथा, ऊर्द्ध च-अर्द्धलोको नरकश्च-अधोलोकस्तिर्यक-तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्सधा, जरामरणरोगशोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात, उच्यते च-"जो सेवइ किं लहई" (धामं हारेइ दुबलो होइ । पावेइ चेमणस्सं दु-
I क्खाणि अ अत्तदोसेणं ॥१॥) गाहा [यः सेवते किं लभते स्थाम हारयति दुर्बलो भवति । प्रामोति वैम
अनक्रम
[१७]
n
अब्रह्मन: स्वरूप
~331