SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१३] दीप अनुक्रम [१७] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययन [ ४ ] मूलं [१३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः अथ तुर्यमत्रह्माध्ययनम् अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य च सूत्रनिर्देशक्रमेण सम्बद्धस्य अदत्तादानं प्रायो अब्रह्मा| सक्तचित्तो विद्यातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादृशाद्यर्थपञ्चकप्रतिबद्धस्य यादृशमब्रह्मेति द्वारार्थप्रतिपादनापेदं सूत्रम्- जंबू ! अर्थभं च चत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिजं पंकपणयपासजालभूयं धीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उनरयतिरियतिलोकपहाणं जरामरणरोगसोग बहुलं वधयंधविधातदुविधायं दंसणचरित्त मोहस्स हे भूयं चिरपरि यमयं दुरंतं चत्थं अधम्मदारं (सूत्रं १३ ) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्म तचेह मैथुनं विवक्षितमत्यन्ता कुशलवातस्य, आह च - "नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणमेगं न जं विणा रागदो सेहिं ॥१॥ [ नैव किञ्चिदनुज्ञातं नच प्रतिषिद्धं वापि जिनवरेन्द्रः । मुक्त्वा मैथुनमेकं न यत् बिना रागद्वेषाभ्यः ॥ १ ॥] चकारः पुनरर्थः, चतुर्थ सूत्रक्रमापेक्षया सह देवमनुजासुरैर्यो लोकः स तथा तस्य प्रार्थनीयं - अभि Education Internationa अथ प्रथमे श्रुतस्कन्धे चतुर्थं अध्ययनं "अब्रह्म" आरभ्यते "अब्रह्म" नामक चतुर्थं अधर्मद्ववारं अब्रह्मन: स्वरूपं For Parts Only ~330~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy