________________
आगम
(१०)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१७]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययन [ ४ ]
मूलं [१३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अथ तुर्यमत्रह्माध्ययनम्
अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य च सूत्रनिर्देशक्रमेण सम्बद्धस्य अदत्तादानं प्रायो अब्रह्मा| सक्तचित्तो विद्यातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादृशाद्यर्थपञ्चकप्रतिबद्धस्य यादृशमब्रह्मेति द्वारार्थप्रतिपादनापेदं सूत्रम्-
जंबू ! अर्थभं च चत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिजं पंकपणयपासजालभूयं धीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उनरयतिरियतिलोकपहाणं जरामरणरोगसोग बहुलं वधयंधविधातदुविधायं दंसणचरित्त मोहस्स हे भूयं चिरपरि यमयं दुरंतं चत्थं अधम्मदारं (सूत्रं १३ )
'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्म तचेह मैथुनं विवक्षितमत्यन्ता कुशलवातस्य, आह च - "नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणमेगं न जं विणा रागदो सेहिं ॥१॥ [ नैव किञ्चिदनुज्ञातं नच प्रतिषिद्धं वापि जिनवरेन्द्रः । मुक्त्वा मैथुनमेकं न यत् बिना रागद्वेषाभ्यः ॥ १ ॥] चकारः पुनरर्थः, चतुर्थ सूत्रक्रमापेक्षया सह देवमनुजासुरैर्यो लोकः स तथा तस्य प्रार्थनीयं - अभि
Education Internationa
अथ प्रथमे श्रुतस्कन्धे चतुर्थं अध्ययनं "अब्रह्म" आरभ्यते "अब्रह्म" नामक चतुर्थं अधर्मद्ववारं
अब्रह्मन: स्वरूपं
For Parts Only
~330~